SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रकाशिक टीका द्वि. वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्य स्वरूपनिरूपणम् तम् । तथा--' सउणि पोसपिद्वंतरोरुपरिणया' शकुनि पोसपृष्ठान्तरोरुपरिणताः - शकुने:पक्षिण इव निर्लेपत्वात् पोस:- अपानभागो गुदबाह्यभागो येषां ते तथा । तथा-पृष्ठ-पृष्ठभागः, अन्तरे- पृष्ठोदरयोरन्तराले - पार्श्वे इत्यर्थः ऊरू = सक्थिनी - इत्येतानि - परिणतानि परिनिष्ठतां गतानि येषां ते तथा, ततः पक्षद्वयस्य कर्मधारयः । तथा 'छद्धणु सहस्समृसिया' षड्धनुस्सहस्रोच्छ्रिताः - षट्सहस्रधनुः परिमितोच्चाः । एवं विधास्ते मनुजा भवन्तीति । अथ तेषामेव मनुजानां वैशिष्ट्यमाह - ' तेसिणं मणुयाणं' इत्यादि । 'समणा उसो, हे आयुष्मन् ! श्रमण ! 'तेसिणं मणुयाणं ' तेषां खलु मनुजानां 'वे छप्पणा पिट्ठकरंडगसया' द्वे षट्पञ्चाशत्पृष्ठकरण्डकशते-पट्पञ्चाशदधिकद्विशत् संख्यकानि पृष्ठवंशवर्युन्नता अस्थिखण्डाः पंशुलिका इति यावत् 'पण्णत्ता' प्रज्ञप्ते - कथिते । तथा ते मनुजाः 'पउमुपळगंधसरिस णीसाससुर भिवयणा' पद्मोत्पल गन्धसदृश निःश्वाससुर भिवदनाः पद्मं सूर्यविकासिकमलम् उत्पलं-चन्द्रविकासिकमलम्, एतद्वयस्य यो गन्धस्तत्सदृशः - तत्तुल्यो निः श्वासुरभि र्यस्मिस्तादृशं वदनं मुखं येषां ते तथा भवन्ति । पुनस्ते कीदृशाः ! इत्याह'तेणं' इत्यादि । 'तेणं मणुया पगई उवसंता' ते खलु मनुजाः प्रकृत्युपशान्ताः - प्रकृत्या - स्वभावेन उपशान्ता शान्तस्वभावा भवन्ति न तु क्रूरस्वभावाः, तथा 'पगईपयणुको हमाणमायालोमा' प्रकृतिप्रतनुक्रोधमानमायालोभाः प्रकृत्या - स्वभावेन प्रतनवः - अत्यल्पाः क्रोधमान माया लोभाः येषां ते तथा, अतएव 'मिउमदवसम्पन्ना' मृदुमार्दव सम्पन्नाःमृदु शोभनं परिणाम सुखकरं यन्मार्दवं तेन सम्पन्नाः - युक्ताः, न तु खलजनवत् कपटमादेवयुक्ताः, तथा 'अल्लीणा' अलीनाः - सर्वगुणालङ्कृताः अथवा गुरुज़नाज्ञाकारिणो न तु शब्द का अर्थ अपान भाग है इनका पृष्टभाग दोनों पार्श्वभाग और दोनों उरू परिनिष्ठित होते हैं अर्थात् वहुत मजबूत होते हैं ६ हजार धनुष के ये ऊँचे होते हैं । "तेसिणं मणुयाणं वे छप्पण्णा पिट्ठ करंडकसया पण्णत्ता समणाउसो ?' हे श्रमण ! आयुष्मन् उन मनुष्यों की २५६ पंसुरियों को हड्डियां होती हैं, 'पउप्पलगंध सरिसणोसास सुरभिवयणा ' इनका श्वासोच्छवास पद्म एवं (कमल)की जैसों गंध होतो है वैसो गन्ध बाला होता है अतः उसकी खुशबू से इनका मुख दा सुवासित बना रहता है " तेणं मणुया पगई उवसंता पगई पयणु कोहमाण मायालोभा मिउमद्दव संपन्ना अल्लीणा महगा विणीया अपिच्छा असण्णिहिसंचया विडिमंतरपरिवसणा जहिच्छिय का मकामिणो” ये मनुष्य प्रकृति से ही शान्तस्वभाव वाले होते है क्रूरस्वभाव वाले नहीं होते है, तथा હાયછે. એમની ગુદાના જે ખાદ્ય ભાગ હાય છે તે પક્ષીની ગુદાના ભાગની જેમ મલના લેપથી विहीन रहे छे. 'पोल' शब्ने अर्थ भयानलांग है. मेमनेो पृष्ठभाग अन्ने पार्श्व भाग અને બન્ને ઉરુએ પિરિòિત હાય છે. એટલે કે બહું જ મજબૂત હાય છે. છ હજાર धनुष भेटला । उया होय छे. “ते सिणं मणुयाणं वे छप्पण्णा पिट्ठकरंडकसया पण्णता समणाउसो' हे श्रमण आयुष्मन् ! ते मनुष्योनी २५ह् यांसजी मोना अस्थि होय छे. "पउमुपपलगन्ध सरिस णीसाससुर भिवयणा” पद्म भने उत्पसना व गंध होय छे તેવા જ ગંધવાળા એમના શ્વાસેછ્વાસ હોય છે, એથી એમના ગંધથી એમનુ' મુખ Jain Education International २४७ For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy