SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका द्वि. वक्षस्कार सू. २४ सुषमसुषमाभाविमनुष्यस्वरूपनिरूपणम् २२५ छगानुपूर्वतनुकगोपुच्छवृत्तसमसंहितनतादेयललितबाहवः ताम्रनखाः मांसलाग्रहस्ताः पीवरकोमलबराङ्गुलीकाः स्निग्धपाणिरेखाः रविशशिशङ्खचक्रस्वस्तिकसुविभक्तसुविरचितपाणिलेखाः पीनोन्नतकरकक्षवस्तिप्रदेशाः परिपूर्णगलकपोलाः चतुरङ्गुलसुप्रमाण कम्बुवरसदृशग्रोवाः मांसलसंस्थितप्रशस्तहनुकाः दाडिमपुष्पप्रकाशपीवरप्रलम्धकुञ्चित तरोष्ठाः दधिदकरजश्चन्द्रकुन्दबासन्तीमुकुलधवलाच्छिद्रविमलदशनाः रक्तोत्पलपत्रमृदुकसुकुमारतालुजिह्वाः करवीरमुकुलकुटिलाभ्युद्गतऋजुतुङ्गनासाः शारदनवकमल कुमुदकुवलयविमलदलनिकरसदृश लक्षणप्रशस्ताजिह्मकान्तनयनाः पत्रल धवलायताऽऽताम्रलोचनाः आनामित चाप चारुधिर कृष्णाभ्रराजिसङ्गतसुजातभ्रवः आलीनप्रमाणनयुक्तश्रवणाः सुश्रयणाः पीनलष्ट (रम्य) गण्डलेखाः चतुरस्र प्रशस्तसमललाटाः कौमुदीर निकरविमलपरिपूर्णसौम्यवदनाः छत्रोन्नतोत्तमागा: अकपिलसुस्निध सुगन्घदीर्धशिरोजाः छत्र १ ध्वज२ यूप ३ स्तूप ४ दामनी ५ कमण्डलु ६ कलश ७ वापी८ स्वस्तिक ९पताका १० यव ११ मत्स्य १२ कूम्म १३ रथबर १४ मकरध्वजा १५ ऽङ्क १६ स्थाला १७ ऽकुशा २१८ ऽष्टापद १९ सुप्रतिष्ठक २० मयूर २१ श्यभिषेक २२ तोरण २६ मेदिन्यु २४ दधि २५ वरभवन २६ गिरि २७ वरादर्श २८ सलीलगज २९ ऋषभ ६० सिंह ३१ चामरो ३२ त्तमप्रशस्तद्वात्रिंशल्लक्षणधराः हंससदृशगतयः कोकिलमधुरगीः सुस्वराः कान्ताः सर्वस्य अनुमताः व्यपगतवलिप. लित व्यङ्गदुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताः उच्चत्वेन च नराणां स्तोकोनोच्छिताः स्वभावशृङ्गारचारवेषाः सङ्गतगतहसितभणितस्थितविलाससंलापनिपुणयुक्तोपचारकुशलाः सुन्दरस्तनजधनवदनकरचरणनयनलावण्यरूपयौवनविलासकलिताः नन्दनवनविवरचारिण्य इव अप्सरसः भरतवर्ष मानुषासरसः आचार्यकप्रेक्षणीयाः प्रासादीयाः यावत् प्रतिरूपाः ते खल मनुजा ओघस्वरा हंसस्वराः क्रौञ्चस्वराः नन्दीस्वराः सिंहस्वराः सिंहधोषाः सुस्वराः सु स्वरनिर्घोषाः छायातपोद्योतिताङ्गाङ्गाः बज्रऋषभनाराचसंहननाः समचतुरस्रसंस्थानसंस्थिताः छविनिरातङ्काः अनुलोमवायुवेगाः कङ्कग्रहणोकाः कपोतपरिणामाः शकुनिपोसपृष्ठासरोकपरिणताः षडधनुः सहस्रोच्छिताः तेषां खलु मनुष्याणां द्वेषटू पञ्चाशत् पृष्टकरण्डकशते प्रज्ञप्ते, श्रमणायुष्मन्!ाते खलु मनुजाः प्रकृत्युपशान्ताः प्रकृतिप्रतनुक्रोधमानमायालोमाः मृदुमादवसम्पन्नाः आलीनाः भद्रकाः विनीताः अल्पेच्छाः असन्निधिसंचयाः विष्टपान्तरप. रिवसनाः यथेप्सितकामकामिनः ॥ सू० २४ ॥ टीका--'तीसे णं भते!' इत्यादि । 'तीसे णं भंते! समाए भरहे वासे मणुयाणं' हे भदन्त ! तस्यां खलु समायां भरते इस प्रकार से १० दस तरह के कल्पवृक्षों का स्वरूप प्रकट कहके अब सूत्रकार सुषमसुषमा नामके कालमें उत्पन्न हुए मनुष्यों के स्वरूप का वर्णन करते हैं। "तीसेणं समाए भरहेवासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते" इत्यादि । આ પ્રમાણે ૧૦ પ્રકારના કલ્પવૃક્ષોનું સ્વરૂપ પ્રકટ કરીને હવે સૂત્રકાર સુષમાસુષમા નામક કાળમાં ઉત્પન્ન થયેલ મનુષ્યના સ્વરૂપનું વર્ણન કરે છે.? २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy