SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२४ जम्मूदीपप्राप्तिस्त्रे गमुक्काओ उच्चत्तेण य णराण थोवूणमुस्सियाओ सभावसिंगारचारुवे. साओ, संगयगयहसियभणियचिट्ठियविलाससंलावणिउणजुत्तोवयारकुसलाओ सुंदर थणजहणवयणकरचलणणयणलावण्णयरूपजोव्वणविलासकलियाओ गंदणवणविवरचारणीउव्व अच्छराओ भरहवास माणुसच्छराआ अच्छेरगपेच्छणिज्जाओ पासाईयाओ जाव पडिरूवाओ। तेण मणुओ ओहस्सरा हंसस्सरा णंदिस्सरा सीहस्सरा सीहघोसा सुस्सरा सुस्सरणिग्घोसा छायायवोज्जोविअंगमंगा वज्जरिसहनारायसंघयणा समचउरंससंगणसंठिया छविणिरातका अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सउणिपोसपिटुंतरोरुपरिणया छद्धणुसहस्सभृसिआ । तेसिणं मणुयाण वे छप्पण्णा पिट्ठकरंडकसया पण्णत्ता समणाउसो ! पउ मुप्पलगंधसरिसणीसाससुरभिवयाणा, तेणं मणुया पगई उवसंता पगई पयणु कोहमाणमायालोमा मिउमदवसंपन्ना अल्लीणा भदगा विणीया अप्पिच्छा असण्णिहिसंचया विडिमंतरपरिवसणा जहिच्छिय कामकामिणो ।सू०२४॥ छाया--तस्यां खलु भदन्त ! समायां भरते वर्षे मनुष्याणां कीशकः आकारभावप्रत्यवतारः प्रज्ञप्तः गौतम ! ते खलु मनुजा सुप्रतिष्ठितकूर्मचारुचरणा याबतू लक्षणव्यञ्जनगुणोपपेता सुजात सुविभक्तसङ्गताङ्गाः, प्रासादीयाः, यावत् प्रतिरूपाः, । तस्यां खलु भदन्त ! समायां भरते व मनुजीनां कीदृशकः आकारभावप्रत्यवतारः प्रक्षप्तः ? गौतम ! ताः स्खलु मनुज्यः सुजातसर्वाङ्गसौन्दर्य प्रधानमहिलागुणयुक्ताः अतिकान्त विसर्प न्मृदुकसुकुमार कुर्मसंस्थित विशिष्ठचरणाः 'ऋजुमृदुक पीवरसुसंहताङ्गुलयः अभ्युन्नरतिद तलीन ताम्रशुचिस्निग्धनखाः रोमरहितवृत्तलष्ट (रम्य) संस्थिताऽजघन्य प्रशस्तलक्षण कोप्यजङ्घायुगलाः सुनिर्मित सुगूढ़ सुजानु मण्डल सुषद्धसन्धयः कदलीस्तम्भातिरेक संस्थिनिर्वृण सुकुमार मृदुकमांसलाबिरलसमसहितसुजातवृत्तपोवरनिरन्तरीर्वः अष्टापदवोतिक प्रष्ठ संस्थित प्रशस्तविस्तीर्ण पृथुलश्रोणयः वदनाऽऽयामप्रमाण द्विगुणितविशालमांसल सुबद्धजधनवरधारिण्यः वज्रविराजितप्रशस्तलक्षणनिरुदरत्रिवलिकबलिततनुनतमध्यमाः ऋजुकसमसा तनकृष्णस्निग्धादेयललित सुजात सविभक्तकान्तशोभमानरूचिररमणीय रोमराजयः गडावर्त प्रदक्षिणावर्ततरङ्गभङ्गुररविकिरण तरुणबोधिताऽऽक्रोशायमानपद्मगम्भीरविकटनाभाः अनुगट प्रशस्तपीन कुक्षय सन्नतपाङः सड्गतपाः सुजातपाङः मितमात्रिक पीनरतिदपाङः अकरण्डुक कनयरूचक सुजातनिरूपहतगात्रयष्टयः काञ्चनकलशप्रमाण समसहितलष्ट (रम्या)च्चुकमेलक यमल युगल वत्तित्ताभ्युन्नतपीनरतिदपीवरपयोधराः भून Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy