SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका सू. १ नमस्कारनिक्षेपाः मूलम् णमो अरिहंताणं तेणं कालेणं तेणं समएणं मिहिलाणामं णयरी होत्था, रिद्धस्थिमिय समिद्धा वण्णओ, तोसे णं मिहिलाए णयरीए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं माणिभद्दे णामं चेइए होत्था वण्णओ । जियसत्तराया, धारिणी देवी, वण्णओ तेणं कालेणं तेणं समएणं सामी समोसढे, परिमा णिग्गया, धम्मो कहिओ, परिसा पडिगया ॥मू० १॥ छाया-नमोऽर्हदभ्यः तस्मिन् काले तस्मिन् समये मिथिला नाम नगरी आसीत् । ऋद्धस्तिमितसमृद्धा वर्णकः । तस्याः खलु मिथिलाया नगर्याः, वहिः उत्तरपौरस्त्ये दिग्भागे अत्र खलु माणिभद्रनाम चैत्यम् अभवत्, वर्णकः (जितशत्रुः राजा) धारिणी देवी, वर्णकः । तस्मिन् काले तस्मिन् समये स्वामी समवसृतः परिषद् निर्गता, धर्मः कथितः, परिषत् प्रतिगता ॥सू० १॥ टोका--'णमो अरिहंताणं इत्यादि नमोऽर्हद्भ्यः अर्हद्भ्यः अर्हन्त्यशोशाधष्ट प्रकाराणि परमभक्ति भरभरितसुरासुरसमूहविरचितानि जन्मान्तरसंजातानवच्छिन्नसम्यक्त्वमहालवालविरूढार्हद्गुणग्रामगानप्रभृति विंशतिस्थानक समाराधनजलाभिषिक्त तीर्थङ्करत्वमहातरुकल्पानि महाप्रातिहार्मणि, निखिलकर्मनिविडनिगडबन्धनबन्धापगमात् सिद्धिसौधशिखराऽऽरोपणं चेत्यर्हन्तः, अष्टमहाप्रातिहार्ययोग्या मुक्तियोग्याश्चेत्यर्थः, तेभ्योऽर्हद्भयो नमः सकता । कहा भी है के "चरणपडिवत्तिहेऊ" इत्यादि, धर्मकथानुयोग चरणप्रतिपत्ति का हेतु होता है गणितानुयोग काल में दीक्षा प्रभृतिव्रत शुद्धगणित सिद्ध प्रशस्त काल में गृहीत हो पर प्रशस्त फलवाले होते हैं। "णमो अरिहंताणं-तेणं कालेणं तेणं समएणं" इत्यादि । अर्हन्त भगवन्तों को नमस्कार हो, जो अष्ट प्रातिहार्यों से सुशोभित होते हैं वे अर्हन्त हैं, ये प्रातिहार्य अशोक वृक्ष आदि के भेद से आठ प्रकार के होते हैं-अर्हन्तों के सिवाय और किसी के ये नहीं होते हैं-इनके करने वाले परमभक्ति के भार से भरे हुए सुर और असुर होते હોય છે. ગણિતાનુગકાલમાં દીક્ષા પ્રભૂતિ વ્રત શુદ્ધ ગણિત સિદ્ધ પ્રશસ્તકાળમાં ગૃહીત થઈને પ્રશસ્ત કુળવાનું હોય છે. જમ્બુદ્વીપ પ્રજ્ઞપ્તિનું ગુજરાતી ભાષાન્તર णमो अरिहंताण-तेणं कालेणं तेणं समएण-इत्यादि. सूत्र-१ । અહંન્ત ભગવન્તને નમસ્કાર કે જેઓ અષ્ટ પ્રાતિહાર્યોથી સુશોભિત હોય છે તેઓ જ અન્ત છે. આ પ્રાતિહાર્યા શેકવૃક્ષ વગેરેના ભેદથી આઠ પ્રકારના હોય છે. અહંન્ત સિવાય બીજા કોઈને પણ આ હેતા નથી. એમને કરનારા પરમભક્તિના ભારથી યુક્ત સુર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy