SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे वर्णनप्रसङ्गे । तथा 'रय मत्तगछप्पय कोरंटगभिंगारग कोंडलगजीवंजीवग नन्दीमुह कविलपिंगलक्खग कारंडव चकवायग कलहंस हंससारस अणेगस उणगण मिहुण वियरियाओ' रतमत्तक षट्पदको रङ्गभृङ्गारककुण्डलकजीवञ्जीव नन्दीमुख कपिलपिङ्गलाक्षक कारण्डचक्रवाककलहंस हंससारसानेक शकुनगणमिथुनविचरिताः तत्र रताः अनुरक्ता अतएव मत्ताः - उन्मादिनो ये षट् पदाः - भ्रमराः, कोरङ्गकाः पक्षिविशेषाः, भृङ्गारकाः पक्षिविशेषाः, कुण्डलकाः - पक्षिविशेषाः, जीवजीवाः - चकोराः, नन्दीमुखाः-पक्षिविशेषाः कपिला:- पक्षिविशेषाः, पिङ्गलाक्षकाः - पिङ्गलवर्णनेत्राः पक्षिणः कारण्डवाः - पक्षिविशेषाः चक्रवाकाः - 'चकवा' इति भाषा प्रसिद्धाः पक्षिणः कलहंसा: 'बतक' इति प्रसिद्धाः, हंसाः प्रसिद्धाः, ते शकुनाः - पक्षिणः तेषां ये गणाः- समूहा- स्तेषां मिथुनेन युरमेन विचरिताः - इतस्ततः शाखाग्राच्छाखाग्रे कृतसंचाराः तथा 'सदुण्णइयमहुरसरणाइयाओ' शब्दोन्नदितनमधुरस्वरनादिताः उन्नदिता - पक्षिभिरुच्चै रुच्चारिता ये शब्दास्तेषां मधुरस्वरेण मधुरध्वनिना नादिताः ध्वनिताः तथा 'संपिंडियदरिय भ्रमरमहुकरि पहकर परिलित मत्त छप्पय कुसुमा सवलोल महुरगुमगुमंत गुंजत देस भागाओ' सम्पिण्डितदृप्त - मर मधुकरीप्रकर परिलीयमानमत्तषट्पदकुसुमासवलोळमधुर गुमगुमायमान गुञ्ज देशभागाः, सम्पिण्डिताः कुसुमासवपानार्थ परस्परसम्मिलिताः ये दृप्तानां - मदमत्तानां भ्रमराणां मधुकरीणां - भ्रमरीणां च प्रकराः समूहास्तैः सह परिलीयमानाः श्लिष्यन्तः परि मिलन्तो ये मत्तषट्पदाः, त एव पुनः कुमुमासवलोलाश्च पुष्परसाऽऽस्वादलोलुपाच तेषां मधुरं यथा स्यात्तथा गुमगुमायमानैः - गुमगुमेति मधुरभृङ्गसङ्गीतैः गुञ्जन् -मधुरमव्यक्तं शब्दायमानो देशभागो यासु तास्तथा, अत्र मधुरगुञ्जनं मधुकरवृत्त्यापि देशभागे १९६ कहीं पर नन्दीमुख, कहीं पर कपिल तीतर, कहीं पर पिंगलाक्षक, पिङ्गल नेत्रों वाले पक्षी विशेष, कहीं पर कारण्डव जलकाक और कहीं पर चक्रवाल तथा कलहंस- वतख एवं हंस अपनी अपनी घर वालियों के साथ वृक्षों की एक शाखा से दूसरी शाखाओं के ऊपर संचार करते हुए दृष्टिपथ होते है । इस तरह यह वनराजि इन पक्षियों के मधुर शब्दों से सदा ध्वनित होती रहती है । "संर्पिडियदरिय भमर महु परि पहकर परिलित मत्त छप्पय कुसुमासवलोल महुर गुम गुमंत गुजंत देसभा - गाओ" इन वनराजियों के प्रदेश जगह जगह के कुसुमों का आसव के पान करने के निमित्त परस्पर संमिलित हुए मदोन्मत्त भ्रमरों एवं भ्रमरीओं के समूह के साथ साथ मिले हुए एवं कुसुम નદી મુખ કોઈ સ્થળે કપિ તીતર, કોઈ સ્થળે પિંગલાક્ષક પિંગલ નેત્રવાળું પક્ષી વિશેષ કોઈ સ્થળે કાર ડવ જલકાક અને કાઈ સ્થલે ચક્રવાક તેમજ કલહુ સ-ખતક અને હુસ પેાતપેાતાની માદાઓની સાથે વૃક્ષોની એકથી ખીજી શાખાઓ પર સંચરણ કરતા દેખાય છે આ પ્રમાણે આ વનરાજ આ પક્ષીએના મધુર શબ્દોથી સદા મુખરિત રહે છે. “તિ डियदरियममर महुपरिपहकर परिलित मत्त छप्पय कुसुमासवलोलम दुरगुमगुमायमानगुजत सभागाओ" मा वनराजियोना प्रदेश सुभासवान पान रवा माटे परस्पर સમિલિત થયેલા મદમત્ત ભ્રમરા અને ભ્રમરીઓના સમૂહેાની સાથે સાથે એકત્ર થયેલા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy