SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८१ प्रकाशिका टोका सू० २१ कालस्वरूपम् कोटाकोट्रयः कालः सुषमसुषमा, चतुः सागरोपमकोटाकोटी प्रमितः कालः प्रथमोऽरको भवतीत्यर्थः १ ! तथा 'तिणि सागरोवमकोडाकोडीओ' तिस्रः सागरोपमकोटाकोटयः-त्रिसागरोपम कोटाकोटी रूपः 'कालो सुसमा' कालः सुषमा, अयं कालो द्वितीयोऽरक इति २ । 'दो सागरोवम फोडाकोडीओ' द्वे सागरोपमकोटाकोटयौ द्विसा-- गरोपमकोटाकोटीरूपः 'कालो सुसमदुस्समा' कालः सुषमदुष्पमा, अयं कालस्तृतीयोऽरक इति ३ । 'बायालीसाए वाससहस्सेहिं ऊणिया' द्विचत्वारिंशता वर्षसहरूनिका-न्यूना 'एगा सागरोवमकोडाकोडी' एका सागरोपमकोटाकोटी 'कालो दुस्समसुसमा' कालो दुष्षमसुषमा, अयं कालश्चतुर्थाऽरक इति ४। एकवीसं वाससहस्साई कालो दुस्समा' एकविंशतिवर्षसहस्राणि कालो दुष्पमा अयं कालः पञ्चमोऽरकः इति ५। तथा 'एकवीसं वाससहस्साई कालो दुस्समदुस्समा' एकविंशतिवर्षसहस्राणि कालो दुष्षमदुष्पमा, अयं कालः षष्टोऽरक इति । ६ । अत्रेदं बोध्यम्-प्रथमेऽरके चतस्रः सागरोपमकोटाकोटयः द्वितीये तिस्रः, तृतीये द्वे, चतुर्थे द्विचत्वारिंशत्सहस्त्रवर्षन्यूना एका सागरोपमकोटाकोटी, पश्चमे एकविंशतिसहस्त्रवर्षाणि षष्ठे च एकविंशतिसहस्त्रवर्षाणीति सर्वसंकलनयाऽवसर्पिणीकालो दशसागरोपमकोटाकोटी प्रमाण इति । इत्त्यवसर्पिणी कालनिरूपणम् ॥ __ अथोत्सर्पिणी कालं निरूपयितुमाह--"पुणरवि' इत्यादि । 'पुणरवि उस्सप्पिणीए' पुनरपि उत्सर्पिण्या:-उत्सपिणीकालस्य 'एकवीसं वाससहस्साई कालो दुस्समदुस्समा प्रमाण से चार सागरोपम कोटाकोटी का एक सुषमसुषमा काल होता है. इसोको अवसर्पिणी का प्रथम आरक कहा गया है तन सागपमकोटाकोटि का द्वितीय काल जो सुषमा है वह होता है. दो सागरोपम कोटाकोटि का तृतीय काल जो सुषम दुष्षमा है वह होता है. ४२ हजार वर्ष कम १ कोटाकोटि सागरोपम का दुष्पम सुषमा काल होता है. यह चौथा काल है. "एकवीसं वाससहस्साई कालो दुस्समा " २१ हजार वर्ष का दुष्पमा नामका ५वा काल होता है तथा इतने ही हजार वर्ष का ६ वाँ काल जो दुष्षम दुष्षमा है वह होता है. इस तरह सर्व संकलना से अवसर्पिणी काल १० कोडाकोडो सागरोपम का होता है. इसप्रकार से अवसर्पिणी કે કેટી કેટી પાપમને ૧૦ વડે ગુણિત કરવાથી એક સાગરોપમ થાય છે. એવા સાગર પમ પ્રમાણથી ચાર સાગરોપમ કોટા કેટિને એક સુષમ સુષમા કાળ હોય છે. એને જ અવસર્પિણ ને પ્રથમ આરક કહેવામાં આવેલ છે. ત્રણ સાગરોપમ કોટા કેટીને દ્વિતીય કાલ જે સુષમા છે તે હોય છે. બે સાગરોપમ કેટ કોટિનો તૃતીય કાળ જે સુષમ દુષ્પમાં છે. તે હોય છે. ૪૨ હજાર વર્ષ કમ ૧ કોટા કટી સાગરોપમનો દુષમ સુષમાકાળ डाय छ, साया। छे. “एक्कबीसं वाससहस्साई कालो दुस्समा" २१ ॥२ वषन। દુષમાં નામે ૫ મે કાળ હોય છે. તથા આટલાજ હજાર વર્ષને ૬ઠો કાળ જે દુષમ-દુષમાં છે તે હોય છે. આ પ્રમાણે સર્વ સંકલનાથી અવસર્પિણી કાળ ૧૦ કેડા કોડી સાગરોપમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy