SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ .१४० जम्बूद्वीपप्रज्ञप्तिसूत्रे उत्तरार्द्धभरते ऋषभकूटपर्वतः क्वाऽस्तीति पृच्छति मूलम्-कहिण भंते ? जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसभकूडे णामं पव्वए पण्णत्ते । गोयमा ! गंगा कुंडस्स पञ्चत्थिमेण सिंधुकुंडस्स पुरस्थिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंवे एत्थ णं जंबुदीवे दीवे उत्तरड्ढभरहे वासे उसभकूडे णामं पब्बए पण्णत्ते, अट्ठ जोयणाई उड्ढे उच्चत्तेण, दो जोयणाई उव्वेहेणं मूले बारस जोयणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं, मृले साइरेगाइं सत्ततीसं जोयणाई परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोयणाई परिक्खेवेणं उप्पिं साइरेगाइं बारस जोयणाई परिक्खेवेणं मूले वित्थिपणे मज्झे संक्खित्ते उप्पि तणुए गोपुच्छसंगणसंठिए, सब्वजंबणयामए अच्छे सण्हे जाव पडिरूवे । से णं एगाए पउमवरवेइयाए तहेव जाव भवणं को आयांमणं, अद्धकोसं विक्खंभेणं. देसूर्ण कोसं उड्डें उच्चत्तेणं अट्ठो तहेव उप्पलाणि पउमाणि जोव उसमेय एत्थ देवे महिड्डिए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्त अविसेसियं'।सू०१९।। छाया-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम पर्वतःप्रज्ञप्तः, गौतम ! गङ्गाकुण्डस्य पश्चिमेन सिन्धुकुण्डस्य पौरस्त्येन क्षुद्रहिवतो वर्षधरपर्वतस्य दक्षिणात्ये, नितम्बे, अत्र खलु जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम पर्वतःप्रज्ञप्तः, अष्ट योजनानि ऊर्ध्वमुच्चत्वेन द्वे योजने उद्वेधेन, मूले द्वादश योजनानि विष्कम्भेण मध्ये अष्ट योजनानि विष्कम्भेण, उपरि चत्वारि योजनानि विष्कम्भेण, मूले सातिरेकाणि सप्तत्रिशतं योजनानि परिक्षेपेण, मध्ये सातिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण, उपरि सातिरेकाणि द्वादशयोजनानि परिक्षेपेण । मूले विस्तीर्णः मध्ये संक्षिप्तः उपरि तनुकः गोपुच्छ संस्थान संस्थितः सर्वजम्बूनदमपः अच्छः श्लक्ष्णो यावत् प्रतिरूपः स खलु पकया पद्मवरवेदिकया तथैव यावत् भवनं क्रोशम् आयामेन अर्द्धक्रोशं विष्कम्मेण, देशोन कोशमूर्ध्वमुच्चत्वेन, अर्थस्तथैव, उत्पलानि पद्मानि यावत् ऋषभश्च, अत्र देवो महद्धिको यावत् दोन राजधानो तथैव मन्दरस्य पर्वतस्य यथा विजयस्य अविशेषितम् ।।सू०१९॥ उत्तरार्ध भरत में ऋषभक्ट कहां पर है ? इसका समाधान :"कहिं गं भंते ! जेबुद्दीवे दीवे उत्तरइढ भरहे वासे उसभकूहे णामं पव्वए' ઉત્તરાર્ધ ભારતમાં ત્રષભકૂટ કયાં આવેલ છે ! તેનું સમાધાન'कहिणे भंते ! जम्बुद्दोवे दीवे उत्तरड्ढ भरहे पासे उसमकूडे णाम पव्वर पण्णते' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy