SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सू. १६ दक्षिणा भरतकूटनिरूपणम् असंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णंमि जंबुद्दीव दीवे वारसजोयण सहस्साइं ओगाहित्ता, एत्थ णं रायहोणीओ भाणियव्वाओ विजयराय हाणी सरिसयाओ ॥सू० १६॥ छया-क्व खलु भदन्त ! वैताढयपर्वते दक्षिणार्द्धभरतकूट नाम कूटं गौतम ! खंड प्रपातक्टस्य पौरस्त्येन सिद्धायतनकूटस्य पाश्चात्येन अत्र खलु वैताव्यपर्वते दक्षिणार्द्धभरतकूटं नाम कूटं प्रशप्तम्, सिद्धायतनकूटप्रमाणसदृशं यावत् तस्य खलु बहुसमरम णीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महानेकः प्रासादावतंसकः प्रशप्तः, क्रोशमूर्ध्वमुच्चत्वेन अर्द्धकोश विष्कम्मेण अभ्युद्गतोच्छ्रितप्रहसितो यावत् प्रासादीयः ४ । तस्य खलु प्रासादावतंसकस्य बहुमध्यदेशभागे अत्र खलु महती एका मणिपीठिका प्रक्षप्ता पञ्चधनुःशतानि आयामविष्कम्मेण अर्धतृतीयानि धनुःशतानि बाहल्येन, सर्वमणिमयो तस्याः खलु मणिपीठिकाया उपरि सिंहासन प्रज्ञप्तम्, सपरिवारं भणितव्यम् । तत् केनार्थेन भदन्त ! एव मुच्यते दक्षिणाद्धभरतकूट दक्षिणार्द्धभरतकूटम् १ गौतम ! दक्षिगा भरतटेकू खलु दक्षिणाद्ध भरतो नाम देवो महद्धिको यावत् पल्योपमस्थितिकः परिवसति, स खलु तत्र चतसृणां सामानिकसाहस्रोणां, चतसृणाम् अग्रमहिषीणां सपरिवाराणां, तिसृणां परिषदां, सप्तामामनीकानां, सप्तानामनीकाधिपतीनां, षोडशानामात्मरक्षकदेवसाहस्रीणां, दक्षिणाद्ध भरतकूटस्य दक्षिणा यां राजधान्याम अन्येषां बहूनां देवानां च देवीनां च यावत् विहरति । ___व खलु भदन्त ! दक्षिणा भरतस्य देवस्य दक्षिणार्धा नाम राजधानो प्रज्ञप्ता ? गौतम ! मन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयवीपसमुद्रान् व्यतिवज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे दक्षिणेन द्वादश योजनसहस्राणि अवगाह्य अत्र खलु दक्षिभरतस्य देवस्य दक्षिणार्धा नाम राजधानी भणितव्या यथा विजयस्य देवस्य। एवं सर्वकूटानि नेतन्यानि यावत् वैतश्रवणकुटम् परस्परं पोरस्त्यपश्चिमेन । एषां बर्णावासे गाथा मध्ये वैताढयस्य तु कनकमयानि त्रीणि भन्ति कूटानि तु, शेषाणि पर्वतकूटानि सर्वाणि रत्नमयानि भवन्ति ॥१॥ माणिभद्रकूटं । वैताठ्यकूटं २ पूर्णभद्रकूटं ३ पतानि त्रीणि कूटानि कनकमयानि, शेषाणि षडपि रत्नमयानि, । द्वयोः विसदृश नामको देवो कृतमालकश्चैव १ नृत्तमालकश्चैव २ शेषाणां षण्णां महशनामकाः य नामकानि च कूटानि तन्नामानः खलु भवन्ति ते देवाः । पल्योपस्थिति का भवन्ति प्रत्येक प्रत्येकम् १ राजधान्यो जम्बूद्वीपे द्वीपे मन्दस्य पर्वतस्य दक्षिणेन तिर्यगसंख्येयद्वीपसमुद्रान् व्यतिबज्य अन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजन सहनणि अवगाह्य, अत्र खलु राजधान्यो भणितव्याः विजयाराजराजधानी सहशिका ॥सू१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy