SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १५ सिद्धायतनकूटवर्णनम् इव वज्रवेदिकास्तोरणानि वररतिदशालभजिकाः वराः श्रेष्ठाः रतिदाः नेत्रमनः सुखदाः शालभञ्जिकाश्च यत्र तत् स्तम्भोगतसुकृतवज्रवेदिका तोरणेवररतिदशालभञ्जिकाकं, तथा सुश्लिष्टाः मुष्ठु मिलिताः विशिष्टाः विलक्षणाः लष्टसंस्थिताः सुन्दरसंस्थानयुक्ताः, अतएव प्रशस्ताः वैडूर्यविमलस्तम्भाः वैडूर्यरत्नमयनिर्मलस्तम्भा यत्र तत् मुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भम्, ततः पदद्वयस्य कर्मधारय इति । तथा 'नानामणिरयणखचियउज्जलबहुसमसुविभत्तभूमिभागे' नानामणि कनकरत्नखचितोज्ज्वलबहुसमसुविभक्तभूमिभाग-नानामणिभिः अनेकप्रकारकमणिभिः कनकैः स्वर्णैः रत्नश्च चितः युक्तः उज्ज्वल: विशुद्धः बहुसमः अत्यन्तसमः मुविभक्तः कृतसम्यग्विभागो भूमिभागो यत्र तादृशम्, तथा 'ईहामिगउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलय जाव पउमलयभत्तिचित्ते' इहामृगतृषभतुरगनरमकरविहगव्यालककिन्नररुरुशरभचमरकुन्जर वनलता यावत् पमलता भक्तिचित्रम्तत्र-इहामृगो वृकः वृषभो बलीवईः, तुरगः अश्वः, नरः मनुष्यः, मकरः ग्राहः, विहगः पक्षी, व्यालकः व्याल:-सर्पः स एव व्यालकः, किन्नरः व्यन्तरदेव विशेषः, रुरु-मृगः, शरभः अष्टापदो वन्यजन्तुविशेषः चमरः वन्या गौः, कुजरः-हस्ती वनलतावनोत्पन्नलता यावत्-यावत्पदेन नागलता अशोकलता चम्पकलता चूतलता वासन्तिकालताऽतिमुक्तकलता कुन्दलतानां सेग्रहः, तथा-पद्मलता कमलिनी चैषां भक्त्याबनाये गये होगे इस तरह के आश्चर्य देने वाले हैं लष्ट संस्थित-सुन्दर आकार वाले हैं एवं प्रशस्त हैं और विमल -निर्मल हैं । "णाणामणिरयणखचिय उज्जल बहुसम सुविभत्तभूमिभागे" इस सिद्धायतन का जो भूमिभाग है वह अनेक मणियों से स्वर्णों से और रत्नों से खचित है अतएव वह उज्ज्वल है और अत्यन्तसम है. तथा-"ईहामिग उसभतुरगणरमगरविहगवालग किन्नरहरुसरभचमरकुंजरवणलय जाव पउमलयभत्तिचित्ते" यहां ईहामृग-वृक-वृषभ-बैल, तुरगअश्व, नर, मनुष्य, मकर-मगर, विहग-पक्षी, व्याल-सर्प, किन्नर-व्यन्तरदेवविशेष, रुरु-मृग, शरभ-अष्टापद, चमर-चमरीगाय कुञ्जर-हाथी, वनलता-वनोत्पन्नवेल, तथा यावत्पद-गृहीत-नाग लता, अशोकलता, चम्पकलता, चूतलता, वासन्तिकीलता, अतिमुक्तकलता, कुन्दलता तथा पद्मજોઈને આશ્ચર્ય પામે તેવા એ સ્તંભે છે. લષ્ટ-સંસ્થિત સુંદર આકાર વાળા છે, તેમજ प्रशस्त छ भने मिनिस छ. "णाणा मणि खचिअ उज्जल बहुसुविभत्त भूमि भागे" આ સિદ્ધાયતનને જે ભૂમિભાગ છે તે અનેક મણિયેથી સ્વથી અને રત્નથી ખચિત છે. એથી asaraa छ भने सत्यत सम छ. म 'ईहामिग उसमतुरगणरमगरविहगवालग किन्नरहरु सरभ चमरकुंजरवणलयजाव पउमलयभत्तिचित्ते" मडी छामृग ,वृषभ मजह तु म, न२ मनुष्य, भ४२ भगर, [१ -५क्षा, व्यास-स५, निर व्यंतरवविशेष. મૃગ, શરભ અષ્ટાપદ, ચમાર ચમરી ગાય કુંજર હાથી વનલતા વનત્પન લતા તથા થાપત્ય ગૃહીત નાગલતા અશેલતા ચંપકલતા ચૂતલતા, વાસંતિકી લતા અતિમુકતકલતા કુંદલતા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy