SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे यववत्पदद्वयेन राजप्रश्नीयसूत्रस्य पञ्चदश सूत्रादारभ्य एकोनविंशतितमसूत्रतः पाठः संग्राह्यः, तदर्थश्च तत्रैव मत्कृतसुबोधिनीटीकातोऽवसेय इति । 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे' तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे,-अत्यन्तमध्यदेशभागे 'एत्थ णं महं एगे सिद्धाययणे पण्णत्ते' अत्र खलु एकं महत् विशालं सिद्धायतनं प्रज्ञप्तम् , तस्य प्रमाणमाह 'कोसं आयामेणं' क्रोशम् एक क्रोशम् आयामेन दैर्येण 'अद्धकोसं' अर्द्धक्रोशम् क्रोशस्यार्द्धम् 'वेक्खंभेणं' विष्कम्भेण विस्तारेण, 'देसूणं कोसं उड्ढं उच्चत्तेणं' देशोनं किञ्चिद्देशन्यून क्रोशम् ऊर्ध्वम् उच्चत्वेन प्रज्ञप्तम् । इत्थं प्रमाणमुक्त्वा सम्प्रति तद्वर्णनमाह'अणेगखभसयसंनिविटे' अनेक स्तम्भशतसन्निविष्टम् अनेकानि बहूनि स्तम्भशतानि सन्निविष्टानि संलग्नानि यत्र तत् अनेकशतस्तम्भयुक्तमित्यर्थः, तथा 'खंभुग्गयसुकयवइर वेइया तोरण वररइयसालभंजियाग सुसिलिट्ठविसिट्ठलट्ठसंठिय पसत्थ वेरुलियविमल खंभे स्तम्भोद्गतसुकृतवज्रवेदिकातोरणवररतिदशालभजिकाकमुश्लिष्टविशिष्टलष्टसस्थितं प्रशस्त वैयविमलस्तम्भम् तत्र स्तम्भेषु उद्गताः निविष्टाः सुकृताः निपुणशिल्पिरचिता ___ "तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थणं महं एगे सिद्धाययणे पण्णत्ते" उस बहुसमरमणीय भूमिभाग के टीक बीच में एक विशाल सिद्धायतन कहा गया है, यह "कोसं आयामेणं, अद्धकोसं विक्खंभेणं, देसूणं कोसं उड्ढं उच्चत्तेणं" सिद्धायतन लम्बाई में एक कोश का है और विस्तार में आधे कोश का है. तथा कुछ कम एक कोश का उँचा है. 'अणेगखभसयसंनिविद्वे" यह अनेक सौ खंभो के ऊपर रहा हुआ है. "खंभुग्गय सुकयवरवेइया तोरणवररइयसालभंजियागं सुसिलिट्ठ विपिट्ठ लट्ठसंठियपसत्थवेरुलियविमलखंभे' प्रत्येक स्तम्भ के ऊपर निपुण शिल्पिजनो द्वारा रचित नैसी वज्रवेदिकाएँ और तोरण हैं तथा श्रेष्ठ एवं नेत्रमन को हर्षित करने वाली शालभंजिक एँ बनी हुई हैं । इस सिद्धायतन के जो वैयनिर्मित स्तम्भ हैं वे सुश्लिष्ट- अच्छी तरह से जमे हुए हैं विलक्षण हैं-ये किस प्रकार से ___ "तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेस भागे पत्थणं महं एगे सिद्धाययणे पण्णत्ते ते पसभरमणीय भूमिमायना स२ मध्यम : वि सिद्वायतन मावत छ. "कोसं आयामेणं अद्धकोस विक्रमेण देसूण कोस उड्ढं उच्चत्तेण" सिद्धायतनमा માં એક ગાઉ જેટલું છે અને વિસ્તાર માં અદ્ધ ગાઉ જેટલું છે, કંઈક કમ એક ગાઉ २८९ यु छ. "अणेगखंभसयसंनिविठे" मा अनेसो थामखानी ५२ स्थित छ. "खभुग्गय सुकयवरवेड्या तोरणवररइअसालभंजियाग सुसिलिट्ट विसिलठ्ठ संठिय पसत्थ वेरुलियविमलखंभे ४२४ तानी ५२ निपुथ शि५४१२। निर्मित 40 सा भने તેરસે છે તથા શ્રેષ્ઠ અને નેત્ર મનને હર્ષિત કરનારી શાલ ભંજિકાઓ બંનેલી છે. આ સિધ્ધાયતનના જે ડૂર્ય રત્નનિર્મિત સ્તંભે છે. તે સુલિષ્ટ સારી રીતે લિષ્ટ થયેલા છે. વિલક્ષણ છે શિલાકારોએ એમનું નિર્માણ કેવી રીતે કર્યું હશે ? આ પ્રમાણે જેનારાઓ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy