SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका सू. १३ वैताढयपर्वतस्य पूर्वपश्चिमे गुफाद्वयवर्णनम् दशसूत्रादारभ्य एकोनविंशतितमसूत्रपर्यन्तेभ्यः पञ्चभ्यः सूत्रेभ्य कर्तव्यः, तदर्थश्च तत्रैव मत्कृतसुबोधिनीटीकायां द्रष्टव्य इति । कीदृशै मणिभिस्तृणश्चोपशोभित-इति । जिज्ञासायामाह 'तं जहा' तद्यथा 'कित्तिमेहि चेव अकित्तिमेहि चेव' कृत्रिमैश्चेव अकृत्रिमैश्चेवेति । तत्र कृत्रिमाः शिल्पिकौशलनिर्मिताः, अकृत्रिमा:= स्वाभाविकाः, तैरुभयैः स भूमिभागः उपशोभित इति सम्बन्धः । अत्रोभयोर्विद्याधर श्रेण्योनगर संख्यामाह-'तत्थ णं तत्र-तयो योर्विद्याधर श्रेण्योमध्ये खलु दाहिणिल्लाए' दाक्षिणात्यायां-दक्षिणभागवर्तिन्यां 'विज्जाहर सेढीए' विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः--गगनवल्लभः प्रमुख:--प्रधानो येषु ते तथाभूताः पञ्चशत्संख्यकाः विद्याधरनगराऽऽवासाः विद्याधराणां नगरावासाः-राजधान्यः प्रज्ञप्ताः, तद्यथा ओत्तराहायाम्-उत्तरभागवार्त्तन्यां विद्याधरश्रेण्यां रहनेउरचकवालपामोक्खा' रथनूपुर चक्रवालप्रमुखाः-रथनपुर चक्रवालाः प्रमुखो येषु तथाभूता 'विज्जाहरणगरावासा पण्णत्ता' विद्याधरनगराबासाः प्रज्ञप्ताः, एवामेव' एवमेव प्रदर्शितप्रकारेणैव 'सपुव्वावरेणं' सपूर्वापरेण-पूर्वापरसंख्यासंकलने 'दाहिणिल्लाए' दाक्षिणात्यायां-दक्षिणभागवर्तिन्याम् 'उत्त रिल्लाए' औत्तराह्याम्-उत्तरभागवर्तिन्यां च 'विज्जाहरसेढीए' विद्याधरश्रेण्यां 'एगं दसुत्तर' दशोत्तरं-दशाधिकम्, एकम्-एकसंख्यकम्, 'विज्जाहरणगरावाससयं' विद्याधरनगरावासशतम्-विद्याधरनगरावामानां शतं भवति, उभयश्रेणीस्थानां विद्याधराणां दशाधिका एकशतसंख्यका राजधान्यो भवन्तीत्यर्थः , 'भवंतीति मक्खायं' इति एतत आया है ये मणि और तृण वहां पर “कित्तिमेहिं चेव अकित्तिमेहिं चेव"कृत्रिम भी हैं और अकृत्रिम भी हैं शिल्पियों द्वारा अपनी कुशलतासे निर्मित जो मणि और तृण हैं वे कृत्रिम और स्वाभाविक जो मणि और तृण हैं वे अकृत्रिक है। "तत्त्थणं दाहिणिल्लाए बिज्जाहरसेढोए रहने उर चक्कवालपामोव वा सट्टि विज्जाहरणगरावासा पण्णत्ता" दक्षिण विद्याधर श्रेणि में गगनवल्लभ आदि ५० नगर हैं राजधानियां हैं तथा उत्तर विद्याधरश्रेणी में रथनपुर चक्रवाल आदि ६० नगर है-राजधानियां है इस तरह ये सब नगर ११० हैं दोनों કરવામાં આવેલ છે તેવું જ વર્ણન અહી પણ સમજવું જોઈએ. આ વર્ણન રાજકીય સૂત્રના ૧૫ મા સૂત્રથી માંડીને ૧૯ મા સૂત્ર સુધી કરવામાં આવેલ છે. આ મણિ અને તૃણ त्यां "कित्तिमेहि चेव अकित्तिमेहिं चेव" कृत्रिम भने कृत्रिम पम छ. शिपशि કૌશલથી મણિ અને તૃણનું નિર્માણ કરે છે તે કૃત્રિમ અને સ્વાભાવિક રીતે જે મણિ અને तो। सति थाय छ । अकृत्रिम छ. "तत्थण दाहिणिल्लाए विज्जाहरसेढीए रहने उरचक्क वालपामोवा सहि विजाहर णगरावासा पण्णत्ता" इक्षिण विद्याधर श्रेणीमा अनसन વગેરે ૫૦ નગર છે-રાજધાની છે. તેમજ ઉત્તરવિદ્યાધર શ્રેણીમાં રથનપુર ચકવાલ જો કે દ નગર આવેલા છે. રાજધાનીઓ-છે. આમ આ સર્વ નગર બને છે આ લવ નગરી મન શાંએિમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy