SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । अथ टिंकुलिकं ध्यानं ध्यायति अथवा स स्वपिति ध्यानी । स्वपतः ध्यातव्यं न तिष्ठति चित्ते विकले ॥ झाणाणं संताणं अहवा जाएइ तस्स झाणस्स । आलंवणरहियस्स य ण ठाइ चित्तं थिरं जम्हा ॥३८७॥ ध्यानानां सन्तानं अथवा जायते तस्य ध्यानस्य । आलंबनरहितस्य च न तिष्ठति चित्तं स्थिरं यस्मात् ।। तम्हा सो सालंवं झायउ झागं पि गिहवई णिचं । पंचपरमेठीरूवं अहवा मंतक्खरं तेसिं ॥ ३८८ ॥ तस्मात् स सालंबं धायतु ध्यानमपि गृहपतिनित्यं । पंचपरमेष्टिरूपमथवा मंत्राक्षरं तेषां ॥ जइ भणइ को वि एवं गिहवावारेसु वट्टमाणो वि पुण्णे अम्ह ण कजं जं संसारे सुवाडेई ॥ ३८९ ॥ यदि भणति कोऽप्येवं गृहव्यापारेषु वर्तमानोऽपि । पुण्येनास्माकं न कार्यं यत्संसारे सुपातयति ।। मेहुणसण्णारूढो मारइ णवलक्खसुहमजीवाई। इय जिणवरेहिं भणियं बझंतरणिग्गंथरूवेहिं ॥ ३९० ॥ मैथुनसंज्ञारूढो मारयति अनवलक्ष्य सूक्ष्मजीवान् । एतजिनवरैः भणितं बाह्याभ्यन्तरनिम्रन्थरूपैः ।। गेहे वस॒तस्स य वावारसयाई सया कुणंतस्स । आसवइ कम्ममसुहं अट्टरउद्दे पवत्तस्स ।। ३९१ ॥ गेहे वर्तमानस्य च व्यापारशतानि सदा कुर्वतः । आस्रवति कर्माशुभं आर्तरौद्रप्रवृत्तस्य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy