SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो जं पुणु वि णिरालंवं तं झाणं गयपमायगुणठाणे । चत्तगेहस्स जायइ धरियंजिणलिंगरूवस्स ॥ ३८१ ॥ यत्पुनरपि निरालंबं तयानं गतप्रमादगुणस्थाने । त्यक्तगृहस्य जायते धृतजिनलिंगरूपस्य ॥ जो भणइ को वि एवं अत्थि गिहत्थाण णिञ्चलं झाणं । सुद्धं च णिरालंव ण मुणइ सो आयमो जइणो ॥ ३८० ॥ यो भणति कोऽप्येवं अस्ति गृहस्थानां निश्चलं ध्यानं । शुद्धं च निरालंबं न मनुते स आगमं यतीनां ॥ कहियाणि दिहिवाए पडुच्च गुणठाण जाणि झाणाणि । तह्मा स देसविरओ मुक्खं धम्म ण झाएई ॥ ३८३॥ कथितानि दृष्टिवादे प्रतीत्य गुणस्थानानि जानीहि ध्यानानि । तस्मात् स देशविरतो मुख्यं धर्म्य न ध्यायति ॥ किंजं सो गिहवंतो बहिरंतरगंथपरिमिओ णिचं । बहुआरंभपउत्तो कह झायइ सुद्धमप्पाणं ॥ ३८४ ॥ किं यत् स गृहवान् बाह्याभ्यन्तरग्रन्थपरिमितो नित्यं । बह्वारम्भप्रयुक्तः कथं ध्यायति शुद्धमात्मानं ।। घरवावारा केई करणीया अस्थि तेण ते सव्वे । झाणहियस्स पुरओ चिहृति णिमीलियच्छिस्स ॥ ३८५ ॥ गृहव्यापाराणि कियन्ति करणीयानि सन्ति तेन तानि सर्वाणि । ध्यानस्थितस्य पुरतः तिष्ठन्ति निमीलिताक्ष्णः ॥ अह ढिंकुलिया झाणं झायइ अहवा स सोवए झाणी । सोवंतो झायव्वं ण ठाइ चित्तम्मि वियलम्मि ॥ ३८६ ॥ १ जिणरूवलिंगस्स ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy