SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । हरिरचितसमवशरणोऽष्टमहाप्रातिहार्यसंयुक्तः । सितकिरणेन विस्फुरन् ध्यातव्योऽर्हत्परमेष्ठी ॥ restrist अगुणहो य लोयसिहरत्थो । सुद्धो णिच्चो सुमो झायव्वो सिद्धपरमेही || ३७६ ॥ नष्टाष्टकर्मबन्धोऽष्टगुणस्थश्च लोकशिखरस्थः । शुद्धो नित्यः सूक्ष्मः ध्यातव्यः सिद्धपरमेष्ठी ॥ छत्तीसगुणसमग्गो णिच्चं आयरइ पंचआयारो । सिस्साणुग्गहकुसलो भणिओ सो सूरिपरमेट्ठी ॥ ३७७ ॥ षड्ğिशद्गुणसमग्रः नित्यं आचरति पंचाचारं । शिष्यानुग्रहकुशलो भणितः स सूरिपरमेष्ठी ॥ अज्झावयगुणत्तो धम्मोवदेसयारि चरियो । णिस्से सागमकुसलो परमेही पाठओ झाओ || ३७८ ॥ अध्यापनगुणयुक्तो धर्मोपदेशकारी चर्यास्थ: । ८५ निःशेषागमकुशल: परमेष्ठी पाठको ध्येयः || उग्गतवतवियगत्तो तियालजोएण गमियअहरतो । साहियमोक्खस्सप झाओ सो साहुपरमेडी || ३७९ ॥ उग्रतपस्त पितगात्रः त्रिकालयोगेन गमिताहोरात्रः । साधितमोक्षपथः ध्येयः स साधुपरमेष्ठी || एवं तं सालवं धम्मज्झाणं हवेइ पियमेग | झायंताणं जाय विणिज्जरा असुहकम्माणं ॥ ३८० ॥ एवं तत्सालंबं धर्मध्यानं भवति नियमेन | ध्यायमानानां जायते विनिर्जरा अशुभकर्मणां ॥ १ सिहतत्थो. क. । २ हो ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy