SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो अहउड़तिरियलोए चिंतेइ सपज्जयं ससंठाणं । विचयं संठाणस्स य भणियं झाणं समासेण ॥ ३७० ॥ अधऊर्ध्वतिर्यग्लोकं चिन्तयति सपर्ययं ससंस्थानं । विचयं संस्थानस्य च भणितं ध्यानं समासेन ॥ मुक्खं धम्मज्झाणं उत्तं तु पमायविरहिए ठाणे । देसविरए पमत्ते उवयारेणेव णायव्वं ॥ ३७१ ॥ मुख्यं धर्मध्यानमुक्तं तु प्रमादविरहिते स्थाने । देशविरते प्रमत्ते उपचारेणैव ज्ञातव्यं ॥ दहलक्खणसंजुत्तो अहवा धम्मोत्ति वण्णिओ सुत्ते । चिंता जा तस्स हवे भणियं तं धम्मझाणुत्ति ॥ ३७२ ॥ दशलक्षणसंयुक्तोऽथवा धर्म इति वर्णितः सूत्रे । चिन्ता या तस्य भवेत् भणितं तद्धर्मध्यानमिति ॥ अहवा वत्थुसहावो धम्मं वत्थू पुणो व सो अप्पा । झायंताणं कहियं धम्मज्झाणं मुणिंदेहिं ॥३७३ ॥ अथवा वस्तुस्वभावो धर्मः वस्तु पुनश्च स आत्मा । ध्यायमानानां तत् कथितं धर्म्यध्यानं मुनीन्द्रैः ॥ तं फुड दुविहं भणियं सालंवं तह पुणो अणालंवं । सालंवं पंचण्हं परमेहीणं सरूवं तु ॥ ३७४ ॥ तत्स्फुटं द्विविधं भणितं सालम्बं तथा पुनरनालम्बं । सालंबं पंचानां परमेष्ठीनां स्वरूपं तु ॥ हरिरइयसमवसरणो अट्टमहापाडिहेरसंजुत्तो। सियकिरण विप्फुरंतो झायव्यो अरुहपरमेही । ३७५ ॥ १णे ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy