SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। ध्यानस्तैः पापं उत्पन्नं तत्क्षपयति भद्रध्यानेन । जीव उपशमयुक्तो देशयतिः ज्ञानसम्पन्नः ॥ भद्दस लक्खणं पुण धम्म चिंतेइ भोयपरिमुक्को । चिंतिय धम्मं सेवइ पुणरवि भोए जहिच्छाए ॥ ३६५ ।। भद्रस्य लक्षणं पुनः धर्म चिन्तयति भोगपरिमुक्तः । चिन्तयित्वा धर्म सेवते पुनरपि भोगान् यथेच्छया ॥ धम्मज्झाणं भणियं आणापायाविवायविचयं च । संठाणं विचयं तह कहियं झाणं समासेण ।।३६६॥ धर्म्यध्यानं भणितं आज्ञापायविपाकविचयं च । संस्थानविचयं तथा कथितं ध्यानं समासेन ॥ छद्दव्वणवपयत्था सत्त वि तचाई जिणवराणाए । चिंतइ विसयविरत्तो आणाविचयं तु तं भणियं ॥३६७॥ षड्व्व्य नवपदार्थान् सप्तापि तत्वानि जिनवराज्ञया । चिन्तयति विषयविरक्त आज्ञाविचयं तु तद्भणितं ॥ असुहकम्मस्स णासो सुहस्स वा हवेइ केणुवारण । इय चिंतंतस्स हवे अपायविचयं परं झाणं ॥३६८॥ अशुभकर्मणः नाशः शुभस्य वा भवति केनोपायेन । एतच्चिन्तयतः भवेदपायविचयं परं ध्यानं ॥ असुहसुहस्स विवाओ चिंतइ जीवाण चउगइगयाण । विवायविचयं झाणं भणियं.तं जिणवरिंदेहिं ॥३६९ ॥ अशुभशुभस्य विपाकः चिन्तयति जीवानामशुभगतिगतानां ॥ विपाकविचयं ध्यानं भणितं तजिनवरेन्द्रैः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy