SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीदेवसेनविरचितो जह गिरिणई तलाए अणवरयं पविसएं सलिलपरिपुण्णं । मणवयतणुजोएहिं पविसइ असुहेहिं तह पावं ॥ ३९२ ॥ यथा गिरिनदी तडागेऽनवरतं प्रविशति सलिलपरिपूर्णे। मनवचनतनुयोगैः प्रविशति अशुभैः तथा पापं । जामण छंडइ गेहं तामण परिहरइ इंतयं पावं । पावं अपरिहरंतो हेओ पुण्णस्स मा चयउ ॥ ३९३ ॥ यावन्न त्यजति गृहं तावन्न परिहरति एतत्पापं । पापमपरिहरन् हेतुं पुण्यस्य मा त्यजतु ।। आ(मा)मुक्त पुण्णहेउं पावस्सासवं अपरिहरंतो य । बज्झइ पावेण णरो सो दुग्गइ जाइ मरिऊणं ॥ ३९४ ।। मा त्यज पुण्यहेतुं पापस्यास्रवमपरिहरेश्च । बध्यते पापेन नरः स दुर्गतिं याति मृत्वा । पुण्णस्स कारणाई पुरिसो परिहरउ जेण णियचित्तं । विसयकसायपउत्तं णिग्गॅहियं हयपमाएण ॥ ३९५ ॥ पुण्यस्य कारणानि पुरुषः परिहरतु येन निजचित्तं । विषयकषायप्रयुक्तं निगृहीतं हतप्रमादेन ।। गिहवावारविरत्तो गहियंजिणलिंग रहियसपमाओ । पुण्णस्स कारणाई परिहरउ सयावि सो पुरिसो ॥३९६ ॥ गृहव्यापारविरक्तो गृहीतजिनलिंगः रहितस्वप्रमादः । पुण्यस्य कारणानि परिहरतु सदापि स पुरुषः ॥ असुहस्स कारणेहिं य कम्मच्छक्केहि णिच्च वर्सेतो । पुण्णस्स कारणाई बंधस्स भएण णिच्छंतो ॥ ३९७॥ १ इ. ख । २-३ न ख । ४ उ. ख. । ५ णिरोहियं ख. । ६ णे. ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy