SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। अशुभस्य कारणे च कर्मषटे नित्यं वर्तमानः । पुण्यस्य कारणानि बन्धस्य भयने नेच्छन् ॥ ण मुणइ इय जो पुरिसो जिणकहियपयत्थणवसरूवं तु । अप्पाणं सुयणमज्झे हासस्स य ठाणयं कुणई ॥३९८॥ न मनुते एतत् यः पुरुषो जिनकथितपदार्थनवस्वरूपं तु । आत्मानं सुजनमध्ये हास्यस्य च स्थानकं करोति ॥ पुण्णं पुव्वायरिया दुविहं अक्वंति सुत्तउत्तीए । मिच्छपउत्तेण कयं विवरीयं सम्मजुत्तेण ॥ ३९९ ॥ पुण्यं पूर्वाचार्या द्विविधं कथयन्ति सूत्रोक्त्या । __ मिथ्यात्वप्रयुक्तेन कृतं विपरीतं सम्यक्त्वयुक्तेन ॥ मिच्छादिहीपुण्णं फलइ कुदेवेसु कुणरतिरिएसु । कुच्छियभोगधरासु य कुच्छियपत्तस्स दाणेण ॥ ४०॥ मिथ्यादृष्टिपुण्यं फलति कुदेवेषु कुनरतिर्यक्षु । कुत्सितभोगधरासु च कुत्सितपात्रस्य दानेन ।। जइ वि सुजायं वीयं ववसायपउत्तओ विजइ कसओ। कुच्छियखेते ण फलइ तं वीयं जह तहा दाणं ॥ ४०१ ॥ यद्यपि सुजातं बीजं व्यवसायप्रयुक्तो वपति कृषकः । कुत्सितक्षेत्रे न फलति तद्बीजं यथा तथा दानं ॥ जइ फलइ कह वि दाणं कुच्छियजाईहिं कुच्छियसरीरं । कुच्छियभोए दाउं पुणरवि पाडेइ संसारे ॥४०२ ॥ यदि फलति कथमपि दानं कुत्सितजातिषु कुत्सितशरीरं । कुत्सितभोगान् दत्वा पुनरपि पातयति संसारे ॥ १ कुच्छिय जाई हिं देइ कुसरीरं ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy