SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितोएतानि सप्तप्रकाराणि जिनदृष्टानि भाषितानि मया तत्वानि । श्रद्दधाति यस्तु जीवः सम्यग्दृष्टिः भवेत् स तु ॥ अविरियसम्मादिही एसो उत्तो मया समासेण । एत्तो उड़े वोच्छं समासदो देसविरदो य ॥ ३४९ ॥ अविरतसम्यग्दृष्टिः एष उक्तः मया समासेन । इत ऊर्ध्वं वक्ष्ये समासतो देशविरतं च ॥ इत्यविरतगुणस्थानं चतुर्थं । पंचमयं गुणठाणं विरयाविरउत्ति णामयं भणियं । तत्थ वि खयउवसमिओ खाइओ उवसमो चेव ॥३५०॥ पंचमकं गुणस्थानं विरताविरत इति नामकं भणितं । तत्रापि क्षायोपशमिकः क्षायिकः औपशमिकश्च ॥ जो तसवहाउविरओ णो विरओ तह य थावरवहाओ। एक्कसमयम्मि जीवो विरयाविरउत्ति जिणु कहई ॥३५॥ यस्त्रसवधाद्विरतो नो विरतस्तथा च स्थावरवधात् । एकसमये जीवो विरताविरत इति जिनः कथयति ॥ इलयाइथावराणं अत्थि पवित्तित्ति विरइ इयराणं । मूलगुणहपउत्तो बारहवयभूसिओ हु देसजई ॥ ३५२ ॥ इलादिस्थावराणामस्ति प्रवृत्तिरिति विरतिरितरेषां । मूलगुणाष्टप्रयुक्तो द्वादशवतभूषितो हि देशयतिः ।। हिंसाविरई सचं अदत्तपरिवजणं च थूलवयं । परमहिलापरिहारो परिमाणं परिग्गहस्सेव ॥ ३५३ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy