SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । पुव्वकय कम्मरडणं णिज्जरा सा पुणो हवे दुविहा । पढमा विवायजाया विदिया अविवायजाया य ॥ ३४४ ॥ पूर्वकृतकर्मसटनं निर्जरा सा पुनः भवति द्विविधा | प्रथमा विपाकजाता द्वितीया अविपाकजाता च ॥ काण उवाएण य पचंति जहा वणस्सुईफलाई । तह कालेण तवेण य पच्चंति कयाई कम्माई ।। ३४५ ।। कालेनोपायेन च पचन्ति यथा वनस्पतिफलानि । तथा कालेन तपसा च पचन्ति कृतानि कर्माणि ॥ निर्जरा | णिस्सेस कम्ममुक्खो सो मुक्खो जिणवरेहिं पण्णत्तो । रायसाभावे सहावथक्कस्स जीवस्स || ३४६ ॥ निःशेषकर्ममोक्षः स मोक्षः जिनवरैः प्रज्ञप्तः । रागद्वेषाभावे स्वभावस्थितस्य जीवस्य ॥ सो पुण दुविहो भणिओ एक्कदेसो य सव्वमोक्खो य । देसो उघाइख सव्वो णिस्सेसणासम्मि ॥ ३४७ ॥ स पुनः द्विविधो भणित एकदेशश्च सर्वमोक्षश्च । देश: चतुर्घातिक्षये सर्वः निःशपनाशे ॥ मोक्षः । एए सतपयारा जिणदिट्ठा भासिया मए तच्चा | सहर जो हु जीवो सम्मादिट्ठी हवे सो हु ॥ ३४८ ॥ Jain Education International ७९ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy