SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो एषः प्रकृतिबन्धोऽनुभागो भवति तस्य शक्त्याः । अनुभवनं यत्तीने तीव्र मन्द मन्दानुरूपेण ।। प्रकृत्यनुभागबन्धौ। तिण्हं खलु पढमाणं उक्कस्सं अंतराइयस्सेव । तीसं कोडाकोडीसायारणामाणमेव ठिदी ॥३४१॥ तिसृणां खलु प्रथमानामुत्कृष्टमन्तरायस्य च । त्रिंशत्कोटाकोटिसागरनाम्नामेव स्थितिः ।। मोहस्स सत्तरी खलु वीसं पुण होइ णामगोत्तस्स । तेत्तीससागराणं उवमाओ आउसस्सेय ॥ ३४२॥ मोहस्य सप्ततिः खलु विंशतिः पुनर्भवति नामगोत्रयोः । त्रयस्त्रिंशत्सागराणां उपमा आयुष एव । उत्कृष्टम् । वारसय वेयणीए णामागोदे य अ य मुहुत्ता । भिण्णमुहुत्तं तु ठिदि सेसाणं सा वि पंचण्हं ॥ ३४३॥ द्वादश वेदनीये नामगोत्रयोश्च अष्टौ मुहूर्ताः । भिन्नमुहूर्तस्तु स्थितिः शेषाणां सापि पंचानां ।। जघन्या, इति स्थितिबन्धः। १ प्रकृतिबन्ध इत्येव पाठः पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy