SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। ७७ चित्तपडं व विचित्तं णाणाणामेहिं वत्तणं णामं । तेणवइ संखगुणियं गइजाइसरीरआईहिं ॥ ३३६ ॥ चित्रपटवत् विचित्रं नानानामभिः वर्तनं नाम | त्रिनवतिः संख्यगुणितं गतिजातिशरीरादिभिः ॥ गोदं कुलालसरिसं णिच्चुचकुलेसु पायणे दच्छं । घडरंजणाइकरणे कुंभयंकारो जहा णिउणो ॥ ३३७ ॥ गोत्रं कुलालसदृशं नीचोच्चकुलेषु प्रापणे दक्षं । घटरञ्जनादिकरणे कुंभकारो यथा निपुणः ॥ जह भंडयारिपुरिसो धणं णिवारेइ राइणा दिण्णं । तह अंतरायकम्म णिवारणं कुणइ लद्धीणं ।। ३३८ ॥ यथा भाण्डागारिपुरुषः धनं निवारयति राज्ञा दत्तं । तथान्तरायकर्म निवारणं करोति लब्धीनां ॥ तं पंचभेयउत्तं दाणे लाहे य भोइ उवभोए । तह वीरिएण भणियं अंतरायं जिणिंदेहिं ।। ३३९ ॥ तत्पंचभेदयुक्तं दाने लाभे च भोगे उपभोगे। तथा वीर्येण भणितं अन्तरायं जिनेन्द्रैः ॥ एसो पयडीबंधो अणुभागो होइ तस्स सत्तीए । अणुभवणं जं तीवे तिव्वं मंदे मंदाणुरूवेण ॥ ३४०॥ १ ण ख. । २ कुंभयारो ख.। ३ जीवे ख। ४ मंदे इति पाठः उभयपुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy