SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीदेवसेनविरचितो णाणावरणं कम्मं पंचविहं होइ सुत्तणिदि । जह पडिमोवरि खित्तं छायणय होइ कप्पडयं ।। ३३१॥ . ज्ञानावरणं कर्म पंचविधं भवति सूत्रनिर्दिष्टं । यथा प्रतिमोपरि क्षिप्तं छादनकं भवति कर्पटकम् ॥ दंसणआवरणं पुण जह पडिहारो विणिवइ वारम्मि । तं णवविहं पउत्तं फुडत्थवाईहिं सुत्तम्मि ॥ ३३२ ॥ दर्शनावरणं पुनः यथा प्रतिहारो वारयति द्वारे । तन्नवविधं प्रोक्तं स्फुटवादिभिः सूत्रे ॥ मोहेइ मोहणीयं जह मइरा अहव कोदमा पुरिसं । तह अडवीसविभिण्णं णायव्वं जिणुवएसेण ॥ ३३३ ।। मोहयति मोहनीयं यथा मदिरा अथवा कोद्रवं पुरुषं । तथा अष्टाविंशतिविभिन्नं ज्ञातव्यं जिनोपदेशेन ॥ महुलित्तखग्गसरिसं दुविहं पुण होइ वेयणीयं तु । सायासायविभिण्णं सुहदुक्खं देइ जीवस्स ॥ ३३४ ॥ मधुलिप्तखड्गसदृशं द्विविधं पुनः भवति वेदनीयं तु । सातासातविभिन्नं सुखदुःखं ददाति जीवाय ॥ आऊ चउप्पयारं सुरणारयमणुयतिरियगईबद्धं । हडिखित्तपुरिसतुल्लं जीवे भवधारणसमत्थं ॥ ३३५ ।। आयुः चतुष्प्रकार सुरनारकमनुष्यतिर्यग्गतिबद्धं । हलिक्षिप्तपुरुषतुल्यं जीवे भवधारणसमर्थ ।। - - १ कुद्दवा ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy