SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । ७५ जीवप्रदेशे एकैकस्मिन् कर्मप्रदेशा हि अन्तपरिहानाः । भवंति घना निबिडभूताः स बंधो भवति ज्ञातव्यः ॥ अत्थि हु अणाइभूवो बंधो जीवस्स विविहकम्मेण । . तस्सोदएण जायइ भावो पुण रायदोसमओ ॥ ३२६ ॥ अस्त्यनादिभूतो बन्धो जीवस्य विविधकर्मणा । तस्योदयेन जायते भावः पुना रागद्वेषमयः ।। भावेण तेण पुणरवि अण्णे बहु पुग्गला हु लग्गति । जह तुप्पियग(प)त्तस्स य णिविडा रेणुव्व लग्गति ॥३२७॥ भावेन तेन पुनरपि अन्ये बहवः पुद्गला हि लगन्ति । यथा घृतपात्रस्य च निबिडा रेणवो लगन्ति ।। एक्कसमएण बद्धं कम्मं जीवेण सत्तभेएहिं । परिणवइ आउकम्मं बद्धं भूयाउसेसेण ॥ ३२८ ॥ एकसमयेन बद्धं कर्म जीवेन सप्तभेदैः । परिणमति आयुःकर्म बद्धं भूतायुःशेषेण ॥ सो बंधो चउभेओ णायव्यो होइ सुत्तणिदिहो । पयडिहिदिअणुभागो पएसबंधो पुरा कहिओ ॥ ३२९ ॥ स बन्धश्चतुर्भेदो ज्ञातव्यो भवति सूत्रनिर्दिष्टः । प्रकृतिस्थित्यनुभागप्रदेशबन्धः पुरा कथितः ॥ णाणाण दंसणाण आवरणं वेयणीय मोहणियं । आउस्स णाम गोदं अंतरायाणि पयडीओ ॥ ३३० ।। ज्ञानानां दर्शनानां आवरणं वेदनीयं मोहनीयं । आयुष्कं नाम गोत्रं अन्तरायः प्रकृतयः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy