SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीदेवसेनविरचितो जा संकप्पवियप्पो ता कम्मं असुहसुहयदायारं । लद्धे सुद्धसहावे सुसंवरो उहयकम्मस्से ॥ ३२२ ॥ यावत् संकल्पविकल्पः तावत् कर्म अशुभशुभदातृ । लब्धे शुद्धस्वभावे सुसंवर उभयकर्मणः ॥ णहे मणसंकप्पे इंदियवावारवज्जिए जीवे । लद्धे सुद्धसहावे उभयस्स य संवरो होई ॥ ३२३ ॥ नष्टे मनःसंकल्पे इन्द्रियव्यापारवर्जिते जीवे । लब्धे शुद्धस्वभावे उभयस्य संवरो भवति ॥ आस्रव-संवरौ। जीवकम्माण उहयं अण्णोणं जो पएसपवेसो हु । सो जिणवरेहिं बंधो भणिओ इय विगयमोहेहिं ॥ ३२४ ॥ जीवकर्मणोरुभयोरन्योन्यः यः प्रदेशप्रवेशस्तु । स जिनवरैः बन्धो भणित इति विगतमोहैः ।। जीवपए सेक्कक्के कम्मपएसा हु अंतपरिहीणा । होति घणा णिविडभूया सो बंधो होइ णायव्वो ॥ ३२५ ॥ १ अस्य व्याख्या ख-पुस्तके । यावत्कालं बहिर्विषये देहपुत्रकलत्रादौ ममेति रूपं संकल्पं करोति अभ्यन्तरे हर्ष विषादरूपं विकल्पं च करोति तावत्कालमन न्तज्ञानादिसमृद्धिरूपमात्मानं हृदये न जानाति । यावत्कालमित्थंभूतं आत्म हृदये न स्फुरति तावत्कालं शुभाशुभजनकं कर्म करोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy