SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। सम्मत्तसुदवएहिं य कसायउवसमणगुणसमाउत्तो । जो जीवो सो पुण्णं पावं वीवरीयदोसाओ ॥ ३१८ ॥ सम्यक्त्वश्रुतवतैः च कषायोपशमनगुणसमायुक्तः । यो जीवः स पुण्यं पापः विपरीतदोषतः ।। पुण्यपापौ। गिरिणिग्गउणइवाहो पविसइ सरम्मि जहाणवरयं । लहिऊण जीवचिहा तह कम्मं भावि आसवई ॥३१९ ॥ गिरिनिर्गतनदीप्रवाहः प्रविशति सरसि यथानवरतं । लब्ध्वा जीवस्थितं तथा कर्म भावि आस्रवति ॥ आसवइ सुहेण सुहं असुहं आसवइ असुहजोएण। जह णइजलं तलाए समलं वा णिम्मलं विसई ॥ ३२०॥ आस्रवति शुभेन शुभं अशुभमास्रवति अशुभयोगेन । यथा नदीजलं तडागे समलं वा निर्मलं विशति ।। आसवइ जं तु कम्मं मणवयकाएहि रायदोसेहि । तं संवरइ णिरुत्तं तिगुत्तिगुत्तो णिरालंवो ॥ ३२१ ।। आस्रवति यत्तु कर्म मनवचनकायै रागद्वेषैः । तत्सं वृणोति निरुक्तं त्रिगुप्तिगुप्तो निरालम्बः ।। १ अस्मादने 'आस्रवतत्वं' इति पाठः ख-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy