SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७२ श्रीदेवसेनविरचितो सत्तुस्सासे थोओ सत्तथोएहिं होइ लओ इक्को । अत्तीसद्धलवा णाली वेणालिया मुहुत्तं तु ॥ ३१३ ॥ सप्तोच्छासेन स्तोकः सप्तस्तोकैः भवति लव एकः । अष्टत्रिंशदर्धलवा नाली द्विनालिका मुहूर्तस्तु ॥ तीसमुहुत्तो दिवसो पणदहदिवसेहि होइ पक्खं तु । विहि पक्खेहि य मासो रिउ एक्का वेहिं मासेहिं ॥३१४॥ त्रिंशन्मुहूर्त दिवसं पंचदशदिवसैः भवति पक्षस्तु । द्वाभ्यां पक्षाभ्यां च मासः ऋतुरेको द्वाभ्यां मासाभ्यां ।। रिउतियभूयं अयणं अयणजुयलेण होइ वरिसेक्को । इय ववहारो उत्तो कमेण विद्धिंगओ विविहो ।। ३१५ ॥ ऋतुत्रिभूतमयनं अयनयुगलेन भवति वर्ष एकः । एष व्यवहार उक्तः क्रमेण वृद्धिंगतो विविधः ॥ एयं तु दव्वछक्कं जिणेहि पंचत्थिकाइयं भणियं । वन्जिय कायं कालो कालस्स पएसयं णत्थि ॥ ३१६ ॥ एतत्तु द्रव्यषट्कं जिनैः पंचास्तिकायिकं भणितं । वर्जयित्वा कार्य कालं कालस्य प्रदेशो नास्ति ॥ जं पुण रूवी दव्वं गंधरसफासवण्णसंजुत्तं । लहिऊण जीवचिट्टा कारणयं कम्मबंधस्स ॥ ३१७ ॥ यत्पुना रूपि द्रव्यं गन्धरसस्पर्शवर्णसंयुक्तं । लब्ध्वा जीवस्थितं कारणं कर्मबन्धस्य ॥ अजीवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy