SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । सुहमो अमुत्तिवंतो वण्णग्गंधाइफासपरिहीणो । पुग्गलमज्झिगओ वि यण य मिल्लइ णिययसब्भावं ॥२९८॥ सूक्ष्मोऽमूर्तिमान् वर्णगन्धादिस्पर्शपरिहीनः । पुलमध्यगतोऽपि च न च मुञ्चति निजकस्वभावं ॥ विदिसं परिहरिय गइचउक्केण । गच्छेइ कम्मजुत्तो सुद्धो पुण रिजुगई जाई ॥ २९९ ॥ स्वभावेनोर्ध्वगतिः विदिशां परिहृत्य गतिचतुष्केन । गच्छति कर्मयुक्तः शुद्धः पुनः ऋजुगतिं याति ॥ पाणिविमुत्ता लंगलि वंकगई होइ तह य पुण तइया । कम्मइयकायजुत्तो दो तिण्णि य कुणइ वंकाई ॥३०॥ पाणिविमुक्ता लांगलिका वक्रगतिः भवति तथा च पुनः तृतीया । कार्मणकाययुक्तः द्वित्रीणि करोति वक्राणि ॥ तइए समए गिण्हइ चिरकयकम्मोदएण सो देहं । सुरणरणारइयाणं तिरियाणं चेव लेसवसो ॥ ३०१॥ तृतीये समये गृह्णाति चिरकृतकर्मोदयेन स देहं । . सुरनरनारकाणां तिरश्चां चैव लेश्यावशः ।। सुहदुक्खं भुजंतो हिंडइ जोणीसु सयसहस्सेसु । एइंदियवियलिंदियसयलिंदियपज्जपज्जत्तो ॥ ३०२ ॥ १ रूवविवण्णाई ख.। २ मे, ख.। ३ ससहावेणुड्डगई ख. । स्वस्वभावे नोर्ध्वगतिः । ४ सिद्धो ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy