SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७० श्रीदेवसेनविरचितो— मुखदुःखं भुञ्जान: हिण्डते योनिषु शतसहस्रेषु । एकेन्द्रियविकलेन्द्रियसकलेन्द्रियपर्याप्तापर्याप्तः 1:1 जीवः । होंति अजीवा दुविहा रूवारूवा य रूवि चउभेया । खंधं च तहा देसो खंधपदेसो य परमाणू ॥ ३०३ ॥ भवन्ति अजीवा द्विविधा रूप्यरूपाश्च रूपिणश्चतुर्भेदाः । स्कन्धश्च तथा देशः स्कन्धप्रदेशश्च परमाणुः ॥ णिहिलावयं च खंधा तस्स य अद्धं च बुच्चदे देसो । अद्धं च पदेसो अविभागी होड़ परमाणू ॥ ३०४ ॥ निखिलावयवश्च स्कन्धः तस्य चार्धं च उच्यते देशः । अर्धार्धं च प्रदेशोऽविभागी भवति परमाणुः ॥ धम्माधम्मागासा अरूविणो होंति तह य पुण कालो । गठाणकारणावि य उग्गाहण वत्तणा कमसो ॥ ३०५ ॥ धर्माधर्माकाशाः : अरूपा भवन्ति तथा च पुन कालः । गतिस्थानकारणमपि चावगाहनस्य वर्तनायाः क्रमशः || जीवाण पुग्गलाणं गइप्पवत्ता कारणं धम्मो । जह मच्छोणं तोयं थिरभूया णेव सो ोई ॥ ३०६ ॥ जीवानां पुद्गलानां गतिप्रवृत्तानां कारणं धर्मः । यथा मत्स्यानां तोयं स्थिरीभूतान् नैव स नयति ॥ ठिदिकारणं अधम्मो विसामठाणं च होड़ जह छाया । पहियाणं रुक्खस्स य गच्छंतं णेव सो धरई ॥ ३०७ ॥ १ मच्छयाण ख. । २ गच्छमाणा ण सो ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy