SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री देवसेनविरचितो देशावधिः परमावधिः सर्वावधिः अवधिः भवति त्रिभेदः । भवगुणकारणभूतः ज्ञातव्यो भवति नियमेन ॥ मणपज्जवं च दुविहं रिउविउलमई तहेव णायव्वं । केवलणाणं एक्कं सव्वत्थ पयासयं णिच्चं ॥ २९३ ॥ ६८ मन:पर्ययश्च द्विविधः ऋजुविपुलमती तथैव ज्ञातव्यः । केवलज्ञान एकं सर्वत्र प्रकाशकं नित्यं ॥ सो अपयारो णाणुवओगो हु होड़ सायारो । चक्खु अचक्खू ओही केवलसहिओ अणायारो ॥ २९४ ॥ एषोऽष्टप्रकारो ज्ञानोपयोगो हि भवति साकारः । चक्षुरचक्षुरवधि: केवलसहितोऽनाकारः ॥ जमिम भवे जं देहं तम्मि भवे तप्पमाणओ अप्पा | संहारवित्थरगुणो केवलणाणीहि उद्दिहो ।। २९५ ॥ यस्मिन् भवेयो देहः तस्मिन् भवे तत्प्रमाण आत्मा । संहारविस्तारगुणः केवलज्ञानिभिः उद्दिष्टः | जो कत्ता सो भुत्ता ववहारगुणेण होइ कम्मस्स । ण हु णिच्छण भणिओ कत्ता भोत्ता य कम्माणं ॥ २९६ ॥ यः कर्ता स भोक्ता व्यवहारगुणेन भवति कर्मणः । न तु निश्चयेन भणितः कर्ता भोक्ता च कर्मणां ॥ कम्ममलछाइओविय ण मुयेइ सो चेयणगुणं किं पि । जोणीलक्खगओ वय जह कणयं कद्दमे खित्तं ॥ २९७ ॥ कर्ममलच्छादितोऽपि च न जानाति चेतनगुणं किमपि । योनिलक्षगतोऽपि च यथा कनकं कर्दमे क्षिप्तं ॥ १ ण. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy