SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । ६३ जो ण हि मण्णइ एयं खयउवसमभावजो य सम्मत्तं । सो अण्गाणी मूढो तेण ण णायं समयसारं ॥ २७० ॥ यो न हि मन्यते एतत् क्षयोपशमभावजं च सम्यक्त्वं । स अज्ञानी मूढस्तेन न ज्ञातं समयसारं ॥ जम्हा पंचपहाणा भावा अस्थिति सुत्तणिदिट्ठा । तम्हा खयउवसमिए भावे जायें तु तं जाणे ॥ २७१ ॥ यस्मात् पंचप्रधाना भावाः सन्तीति सूत्रनिर्दिष्टाः । तस्मात् क्षयोपशमेन भावेन जातं तु तत् ज्ञातव्यं ॥ तं सम्मत्तं उत्तं जत्थ पयत्थाण होड़ सद्दहणं । परमप्पहकहियाणं परमप्पा दोसपरिचत्तो ॥ २७२ ॥ तत्सम्यक्त्वमुक्तं यत्र पदार्थानां भवति श्रद्धानं । परमात्मकथितानां परमात्मा दोषपरित्यक्तः ॥ दोसा छुहाइ भणिया अहारस होंति तिविहलोयम्मि | सामण्णा सयलजणे तेसिमभावेण परमप्पा ॥ २७३ ॥ दोषा क्षुधादयो भणिता अष्टादश भवन्ति त्रिविधलोके । सामान्या सकलजने तेषामभावेन परमात्मा ॥ सो पुण दुविहो भणियो सयलो तह णिक्कलुत्ति णायव्वो । सयलो अरुहरूवो सिद्धो पुण णिक्कलो भणिओ || २७४ || स पुनः द्विविधो भणितः सकलस्तथा निष्कल इति ज्ञातव्यः । सकलोऽर्हद्रूपः सिद्धः पुनः निष्कलो भणितः || जस्स ण गोरी गंगा कावालं णेव विसहरो कंठे । णय दप्पो कंदप्पो सो अरुहो भण्णए रुहो ।। २७५ ।। १ य ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy