SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६२ श्रीदेवसेनविरचितो दुविहं तं पुण भणियं अहवा तिविहं कहंति आयरिया । आणाए अधिगमे वा सहहणं जं पयत्थाणं ॥ २६४ ॥ द्विविधं तत्पुनः भणितं अथवा त्रिविधं कथयन्त्याचार्याः । आज्ञया अधिगमेन वा श्रद्धानं यत् पदार्थानां || खयउवसमं च खड्यं उवसमसम्मत्त पुणु च उद्दिनं । अविर विरयाणं पिय विरयाविरयाण ते हुंति ।। २६५ ।। क्षयोपशमं च क्षायिकं उपशमं सम्यक्त्वं पुनचोद्दिष्टं । अविरतानां विरतानामपि च विरताविरतानां तानि भवन्ति ॥ कोहचउक्कं पढमं अणतबंधीणिणामयं भणियं । सम्मत्तं मिच्छत्तं सम्मामिच्छत्तयं तिण्णि ॥ २६६ ॥ क्रोधचतुष्कं प्रथमं अनन्तानुबन्धिनामकं भणितं । सम्यक्त्वं मिथ्यात्वं सम्यद्मिथ्यात्वं त्रीणि ॥ सिं सत्त उवसमकरणेण उवसमं भणियं । खयओ खइयं जायं अचलत्तं णिम्मलं सुद्धं ॥ २६७ ॥ एतेषां सप्तानामुपशमकरणेन उपशमं भणितं । क्षयतः क्षायिकं जातं अचलत्वं निर्मलं शुद्धं ॥ उदयभओ जत्थ य पयडीणं ताण सव्वघादीणं । छण्णाण उवसमो वि य उदओ सम्मत्तपयडीए ॥ २६८ ॥ उदयाभावो यत्र च प्रकृतीनां तासां सर्वघातिनीनां । षण्णां उपशमोऽपि च उदयः सम्यक्वप्रकृतेः ॥ खसमं पत्तं सम्मत्तं परमवीयराएहिं । उवसमियपंकसरिसं णिचं कम्मक्खवणहेउं ॥ २६९ ॥ क्षयोपशमं प्रोक्तं सम्यक्त्वं परमवीतरागैः । उपशमित पंकसदृशं नित्यं कर्मक्षपणहेतुः ॥ १ तिविहं क । २ वो. ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy