SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो यस्य न गौरी गंगा कपालं नैव विषधरः कण्ठे । न च दर्पः कन्दर्पः सोऽर्हन् भण्यते रुद्रः ।। जस्स ण गया ण चक्कं णो संखो णेय गोविसंघाओ। णावयरइ दहवयारे सो अरुहो भण्णए विण्हूं । २७६ ॥ यस्य न गदा न चक्रं न शंख: नैव गोपीसंघातः । नावतरति दशावतारे सोर्हन् भण्यते विष्णुः ॥ ण तिलोत्तमाए छलिओ ण य वयभहो ण चउमुहो जादो । ण य रिछीए रत्तो सो अरुहो वुच्चए बंभो ॥ २७७॥ न तिलोत्तमया छलितो न च व्रतभ्रष्टो न चतुर्मुखो जातः । न ऋक्ष्यां रक्तः सोर्हन् उच्यते ब्रह्मा ॥ तेणुत्तणवपयत्या अण्णे पंचत्थिकायछदव्वा । आणाए अधिगमेण य सद्दहमाणस्स सम्मत्तं ॥ २७८ ॥ तेनोक्तनवपदार्थान् अन्यानि पंचास्तिकायषद्रव्यानि । आज्ञयाधिगमेन च श्रद्दधानस्य सम्यक्त्वं ॥ संकाइदोसरहियं णिस्संकाईगुणज्जुअं परमं । कम्मणिज्जरणहेउं तं सुद्धं होइ सम्मत्तं ॥ २७९ ।। शंकादिदोषरहितं निःशंकादिगुणयुतं परमं । कर्मनिर्जराहेतु तच्छुद्धं भवति सम्यक्त्वं ।। रायगिहे णिस्संको चोरो णामेण अंजणो भणिओ । चंपाए णिक्कंखा वणिधूवा गंतमइ णामा ॥२८॥ राजगृहे निःशंकश्चोरो नाम्ना अंजनो भणितः । चम्पायां निष्कांक्षा वणिक्सुतानन्तमन्ती नाम ॥ १ हवइ. ख । २ विन्हू. ख । ३ ओ. क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy