SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो यदि घृतं नवनीतं नवनीतं पुनरपि भवेद्यदि दुग्धं । तर्हि सिद्धिगतो जीवः पुनरपि देहादिकं गृह्णाति ॥ रो कुरो पुणरवि खित्ते खित्तो य होड़ अंकूरो । जड़ तो मोक्खं पत्ता जीवा पुण इति संसारे ॥ २३७ ॥ ५६ रद्धः क्रूरः पुनरपि क्षेत्रे क्षिप्तश्च भवेदंकुरः । यदि तर्हि मोक्षं प्राप्ताः जीवा पुनरायान्ति संसारे ॥ as णिक्कलो महप्पा विण्हू णिस्सेसकम्ममलचत्तो । किं कारणमप्पाणं संसारे पुण वि पाडे ।। २३८ ॥ यदि निष्कलो महात्मा विष्णुः निःशेषस्त्रकर्ममलच्युतः । किं कारणमात्मानं संसारे पुनरपि पातयति ॥ अहवा जड़ कलसहिओ लो (इ) यवावारदिण्णणियचित्तो । तो संसारी पियमा परपप्पा हवइ ण हु विण्हू ॥ २३९ ॥ अथवा यदि कलसहितो लोकव्यापरदत्तनिजचित्तः । तर्हि संसारी नियमात् परमात्मा भवति न हि विष्णुः ॥ इय जाणिऊण पूर्ण णवणवदोसेहिं वज्जिओ विण्हू । सो अक्ख परमप्पा अनंतणाणी अराई य ॥ २४० ॥ इति ज्ञात्वा नूनं नवनवदोषैर्वर्जितो विष्णुः । स कथ्यते परमात्मा अनन्तज्ञानी अरागी च ॥ एवं भांति केई रुद्दो संहरइ तिहुवणं सयलं । चिंतामित्तेण फुडं णरणारयतिरियसुरसहियं ॥२४१॥ एवं भणन्ति केचित् रुद्रः संहरति त्रिभुवनं सकलं । चिन्तामात्रेण स्फुटं नरनारकतिर्यक्सुरसहितं ॥ १ उच्चेइ ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy