SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। बंधेइ सायरु गिरिहिं पेसिऊण तहिं पवरभिच्चई ॥ तासु उवरि णारायणहो किमु तिहुवणु णिवसेइ । जो वारवइ विणासियहो रक्खहु णा हिं तरेइ ।। २३२॥ यो न जानाति यो न जानाति हर्तारं निजभार्यायाः । पृच्छति वनशावकान् अथ जानाति आनेतुं न शक्नोति । बध्नाति सागरं गिरिभिः प्रेषयित्वा तत्र प्रवरभत्यान् । तस्योपरि नारायणस्य (?) किं त्रिभुवनं निवसति । यो रिपुं विनाश्य रक्षितुं न हि शक्नोति । जो देओ होऊणं माणुसमत्तेहिं पंडुपुत्तेहिं ।। सारइ बोलाइत्तो जुज्झे जेउं को तेहिं ॥ ॥ २३३ ॥ यो देवो भूत्वा मनुष्यमात्रैः पाण्डुपुत्रैः । सारथिं कथयित्वा युद्धे जेतुं कथितः तैः ॥ तम्हा ण होइ कत्ता किण्हो लोयस्स तिविहभेयस्स । मरिऊण वारवारं दहावयारोहिं अवयरइ ॥ २३४ ॥ तस्मान्न भवति कर्ता कृष्णो लोकस्य त्रिविधभेदस्य । मृत्वा पुनः पुनः दशावतारैः अवतरति ॥ एवं भणंति केई असरीरो णिक्कलो हरी सिद्धो। अवयरइ मञ्चलोए देहं गिण्हेइ इच्छाए ॥ २३५ ॥ एवं भणन्ति केचित् अशरीरो निष्कलो हरिः सिद्धः । अवतरति मर्त्यलोके देहं गृह्णातीच्छया ॥ जइ तुप्पं णवणीयं णवणीयं पुण वि होइ जइ दुद्धं । तो सिद्धि गओ जीवो पुणरवि देहाई मिण्हेइ ॥ २३६॥ १ देवं क । २ जिओ कयं क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy