SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीदेवसेनविरचितो विरहेण रोदिति विलपति पतति उत्तिष्ठति पश्यति स्वपिति। न हि मनुते केन ज्ञातः पृच्छति वनशावकान् मूढः ॥ जइ उवरत्थं तिजयं ता सो किं तत्थ वाणरा रिच्छा। मेलाविऊण उवही बंधइ सेलेहिं सेउत्ति ।। २२८ ॥ __ यदि उपरि स्थितः त्रिजगतः तर्हि स किं तत्र वानरान् ऋक्षान् । __ मेलापयित्वा उदवेः बध्नाति शैलैः सेतुमिति ।। किं पहवेइ दूवं जंपइ किं सामभेयदंडाई । अलहंतो किं जुज्जइ को काऊण सत्थेहिं ॥२२९ ॥ किं प्रस्थापयति दूतं जल्पति किं सामभेददण्डानि । अलभमानः किं युद्धयति कोपं कृत्वा शस्त्रैः ।। किं दहवयणो सीया गहिऊणं उवरबाहिरे थक्को । जं हेलाई ण तरइ रिउ हणिलं आणि भज्जा ॥ २३० ॥ किं दशवदनः सीतां गृहीत्वा ....बहिः स्थितः। यत् हेलया न शक्नोति रिपुं हत्वा आनेतुं भार्या ॥ जइ तिजयपालणत्थे संजाया तस्स एरिसी सत्ती । तो किं तिजयं दड़े हरो(रे)ण संपिच्छमाणस्स ॥ २३१॥ यदि त्रिजगत्पालनार्थे संजाता तस्यैतादृशी शक्तिः । तर्हि किं जिगत् दग्धं हरेण संप्रेक्षमाणस्य ॥ जो ण जाणइ जो ण जाणइ हरिय णियमज्ज । पुच्छई वणसावयई अह मुगेइ आणउं ण सकाइ । भो भो भुजंग ! तरूपल्लवलोलजिह्व बन्धूकपुष्पदलसन्निभलोहिताक्ष । पृच्छामि ते पवनभोजिन् कोमलाङ्गी काचित्त्वया शरदचन्द्रमुखी न दृष्टा ॥१॥ १कि पहावइ दूओ ख । २ हरिणे ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy