SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । हसितः सुरैः क्रुद्धः खरशीर्ष भक्षितुं प्रवृत्तः सः । शंकरकरखंडितशिरः विरहापलिप्तो निवृत्तश्च ॥ पविसेवि णिज्जणवणं पिछिवि रिछी विरहिगओ तत्थ । सेवइ कामासत्तो तिलोत्तमा चित्ति धरिऊणं ॥ २१३ ॥ प्रविश्य निर्जनवनं दृष्ट्वा ऋक्षी विरहगतः तत्र ! सेवते कामासक्तः तिलोत्तमां चेतसि धृत्वा । तस्सुप्पण्णो पुत्तो जवउ णामेण लोयविक्खाओ। रिंछाण पई जाओ भिच्चो सो रामएवस्त ॥ २१४ ॥ तस्योत्पन्नः पुत्रो जम्बू: नाम्ना लोकविख्यातः । ___ ऋक्षाणां पतिः जातः भत्यः स रामदेवस्य ॥ जो कुणइ जयमसेसं सो किं एक्का वि तारिसी महिला। सक्कइ ण विरइऊणं किं सेवइ णिग्विणो रिच्छी ॥२१५॥ यः करोति जगदशेषं स किं एकामपि तादृशी महिलां । शक्नोति न विरचितुं किं सेवते निघृणः ऋक्षी ॥ वस्तुछन्दः। जो तिलोत्तम जो तिलोत्तम णियवि णचंति । वम्मह सरजरजरिउ चत्तणियमु चउवयणु जायउ । वणि णिवसइ परिभट्टतउ रमइ रिच्छि सुरयाण रायउ॥ सो विरंचि कह संभवइ तयलोयउ कतारू । जो अप्पा हु ण उत्तरइ फेडउ विरह वियारु ॥ २१६ ॥ यः तिलोत्तमां य: तिलोत्तमां दृष्ट्वा नृत्यन्तीं। ब्रह्मा स्मरजर्जरितः त्यक्तनियमः चतुर्वदनः जातः । वने निवसति परिभ्रष्टतपाः रमते ऋक्षी सुराणां राजा ।। १ इ. ख. । २ जंबु ख । ३ हु ख। ४ जो अप्पाण हु ण उतरइ फेडइ ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy