SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५० श्रीदेवसेनविरचितो णाणांकुलाई जाई णाणाजोणी य आउविहवाई। णाणादेहगयाइं वण्णा रूवाई विविहाई ॥२०७॥ नानाकुलानि जाती: नानायोनींश्च आयुविभवादीनि । नानादेहगतान् वर्णान् रूपाणि विविधानि ॥ गिरिसरिसायरदीवो गामारामाई धरणि आयासं। जो कुणइ खणद्धेणं चिंतियभित्तेण सव्वाइं ।। २०८ ।। गिरिसरित्सागरद्वीपान् प्रामारामान् धरणीमाकाशं । यः करोति क्षणार्धेन चिन्तितमात्रेण सर्वान् ।। किं सो रजणिमित्तं तवसा तावेइ णिच णियदेहं । तिहुवणकरणसमत्थो किं ण कुणइ अप्पणो रजं ।। २०९॥ किं स राज्यनिमित्तं तपसा तापयति नित्यं निजदेहं । त्रिभुवनकरणसमर्थः किं न करोति आत्मनो राज्यं ।। अच्छरतिलोत्तमाए पट्टे दद्दण रायरसरसिओ। तवभहो चउवयणो जाओ सो मयणवसचित्तो ॥ २१० ॥ अप्सरस्तिलोत्तमाया नृत्यं दृष्ट्वा रागरसरसिकः । तपोभ्रष्टः चतुर्वदनः जातः स मदनवशचित्तः ॥ छंडिय णियवेड्डत्तं पहुँत्तणं देववत्तणं तवोचरियं । कामाउरो अलज्जो लग्यो मग्गेण सो तिस्स ।। २११॥ 'त्यक्त्वा निजबृहत्वं प्रभुत्वं देवत्वं तपश्चर्य । कामातुरः अलज्जः लग्नः मार्गेण स तस्याः ।। हसिओ सुरेहिं कुद्दो (डो) खरसीसो भखि पउत्तो सो। संकरकरखुडियसिरो विरहपलित्तो णियत्तो य ॥२१२ ॥ १ णाणाकुलजाइ तहा-ख.। २ भाषायां बडप्पन इति लक्ष्यते । ३ पहुत्तदेवत्तणं ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy