SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। ४७ एवं ज्ञात्वा स्फुटं सेव्यते उत्तमो गुरुः कश्चित् । बाह्यान्तर्ग्रन्थच्युतः तरणवान् सुज्ञानी च ॥ जहजायलिंगधारी विसयविरत्तो य णिहयसकसाओ। पालियदिढबंभवओ सो पावइ उत्तमं सोक्खं ॥१९२ ।। यथाजातलिंगधारी विषयविरक्तश्च निहतस्वकषायः । पालितदृढब्रह्मवतः स प्राप्नोति उत्तम सौख्यं ॥ तें कहियधम्मि लग्गा पुरिसा डहिऊण सकयपावाई । पावंति मोक्खसोक्खं केई विलसंति सग्गेसु ॥ १९३॥ तेन कथितधर्मे लग्नाः पुरुषा दग्ध्वा स्वकृतपापानि । प्राप्नुवन्ति मोक्षसौख्यं केचित् विलसन्ति स्वर्गेषु ॥ एवं मिच्छादिट्टीठाणं कहियं मया समासेण । एत्तो उड़े वोच्छं विदियं पुण सासणं णामं ॥ १९४ ॥ एवं मिथ्यादृष्टिस्थानं कथितं मया समासेन । इत ऊर्ध्व वक्ष्ये द्वितीयं पुनः सासादनं नाम ॥ मिच्छत्तं-इति मिथ्यात्वगुणस्थानम् । एयदरस्से उदए अणंतबंधिस्स संपरायस्स । समयाइछावलित्ति य एसो कालो समुदिहो ॥ १९५।। एकतरस्योदयेऽनन्तानुबन्धिनः साम्परायस्य । समयादिषडावलीति च एषः कालः समुद्दिष्टः ।। एयम्मि गुणहाणे कालो णस्थित्ति तित्तिओ जम्हा। तम्हा वित्थारो ण हि संखेओ तेण सो उत्तो॥ १९६॥ १ नायं पाठः उभय पुस्तके । २ एयदरस्सु उदएणय-ख. । ३ ख-पुस्तके १९६ गाथाया स्थाने १९७ गाथा, अस्याः स्थाने १९२ गा. । ४ इह ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy