SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो mmmmmmmm अण्णाणधम्मलग्गो जीवो दुक्खाण पूरिओ होइ । चउगइ गईहिं णिवडइ संसारे भमिहि हिंडतो ॥ १८६ ॥ अज्ञानधर्मलग्नो जीवो दुःखानां पूरितो भवति । चतुर्गतौ गतिभिः निपतति संसारे भ्रमति हिण्डन् ॥ जह पाहाणतरंडे लग्गो पुरिसो हु तीरणीतोए । बुड्डइ विगयाधारो णिवडेइ महणणवायत्ते ॥ १८७॥ यथा पाषाणतरण्डे लग्नः पुरुषो हि तीरणीतोये । ब्रुडति विगताधारः निपतति महार्णवावर्ते ॥ कुच्छियगुरुकयसेवा विविहावइपउरदुक्खआवत्ते । तह य णिमजइ पुरिसो संसारमहोवही भीमे ॥ १८८ ॥ कुत्सितगुरुकृतसेवा विविधातिप्रचुरदुःखावर्ते। तथा च निमज्जति पुरुषः संसारमहोदधौ भीमे ।। क्यभट्टकुंठरुदेहिं णिहरणिकिदुदृचिष्टेहिं । अप्पाणं णासित्ता अण्णो वि य णासिओ लोगो ॥ १८९ ॥ व्रतभ्रष्टकुंठरुद्रैः निष्ठुरनिकृष्टदुष्टचेष्टैः । आत्मानं नाशयित्वा अन्योऽपि च नाशितो लोकः ॥ इय अण्णाणी पुरिसा कुच्छियगुरुकहियमग्गसंलग्गा । पावंति गरयतिरयं णाणादुहसंकडं भीमं ॥ १९० ॥ इति अज्ञानिनः पुरुषाः कुत्सितगुरुकथितमार्गसंलग्नाः । प्राप्नुवति नरकतिर्यचं नानादुःखसंकटं भोमं ॥ एवं णाऊण फुडं सेविज्जइ उत्तमो गुरू कोई। बहिरंतरगंथतुओ तिरियणवंतो सुणाणी य ॥ १९१॥ ५ रो ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy