SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। A आक्षे सुखे अग्रे दुःखे निर्धान्तं दत्तचित्ताः नारकाणां दुःखस्थानं तस्य शिष्याः प्रोक्ताः ॥ मज्जे धम्मो मंसे धम्मो जीवहिसाई धम्मो! राई देवो दोसी देवो माया मुंण पि देवो रत्तामत्ता कंतासत्ता जे गुरु ते वि य पुजा हाहा कई णहो लोओ अट्टम कुणंतो ॥ १८४ ॥ मद्ये धर्मो मांसे धर्मो जीवहिंसायां धर्मः । रागी देवो दोषी देवो माया शून्यमपि देवः । रक्तमत्ताः कान्तासक्ता ये गुरवस्तेऽपि च पूज्या: हाहा कष्टं नष्टो लोकः अमट्टं कुर्वन् ।। धूयमायरिवहिणि अण्णावि पुत्तस्थिणि । आयति य वासवयणुपयडे वि विप्पें । जह रगियकामाउरेण वेयगव्वे उप्पण्णदप ।। बंभणि-छिपिणि-डोंवि-नडिय-वडि-रज्जइ-चम्मारि । कवले समइ समागॅमइ तंह भुत्ति य परणारि ॥१८५।। दुहितामातृभगिन्य अन्या अपि पुत्रार्थिनी । आयाति च व्यासवचनं प्रकटयति विप्रेण । यथा रमिता कामातुरेण वेदगर्वेणोत्पन्नदर्पण ।। ब्राह्मणी-डोम्बी-नटी-वरुटी-रजकी-चर्मकारी । कपिले समये समागच्छन्ती तथा भुक्ता च परनारी ।। १ रो. ख । २ पु. ख । ३ ला. क। ४ ण. क। ५ समागइ य । ६ य. क । ७ अस्मादाग्रेऽयं श्लोको वर्तते । स्वयमेवागतां नारी यो न कासयते नरः । ब्रहा इत्या भवेत्तस्य पूर्वब्रह्माब्रवीदिदम् ॥ ३॥ - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy