SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो एते विषयासक्ताः कडुमत्ताच जीवदयारहिताः । परत्रियधनहरणरता अगृहीतधर्मा दुराचाराः ॥ ण णंति सयं धम्मं अमुणियतच्चत्ययारपव्भट्ठा । पउकसाया माई कह अण्ोसिं फुडं विंति ॥ १८१ ॥ न जानन्ति स्वयं धर्मं अमुनिततत्वार्थाचारप्रभृष्टाः प्रचुरकषाया मायाविनः कथं अन्यान् स्फुटं ब्रुवन्ति ॥ रंडा मुंडा थंडी सुंडी दिक्खिदा धम्मदारा सीसे कंता कामासत्ता कामिया सा वियारों । मज्जं मंसं महं भक्खं भक्खियं जीवसोक्खं च । उम्मे विसये रम्मे तं जि हो सग्गमोक्खं ॥ १८२ ॥ ४४ रंडा मुण्डा स्पण्डी शौंडी दीक्षिता धर्मदाराः शिष्या कान्ता कामासक्ता कामिता सा विकारा | मद्यं मासं मिष्टं भक्ष्यं भक्षितं जीवसुखं च । कपिले धर्मे त्रिषये रम्ये तेनैव भवतः ? स्वर्गमोक्षौ ॥ रत्तामत्ता कंतॉसत्ता दूसियाधम्ममग्गा दुहा कहा धिट्टा हा णिदिजोमोक्खमग्गा । अक्खे सुक्खे अग्गे दुक्खे णिब्भरं दिष्णचित्ता रइयाणं दुक्खाणं तस्स सिस्सा पत्ता ॥ १८३ ॥ रक्तमत्ताः कान्तासक्ता दूषितधर्ममार्गाः दुष्टा कष्टा घृष्टा अनृतवादिनः निन्दितमोक्षमार्गाः । १ चंडी ख । २ वियरो. क । ३ जीहसुखं. ख । ४ जिहो मोक्खसोक्खं. ख । ५ कामा ख । ६ डुक । ७ या ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy