SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। ४३ य इन्द्रियाणि दण्डयति विषयान् परिहरति क्षपयति निजदेहं । स आत्मानं वञ्चयति गृहीतो भूतैः दुर्बुद्धिः ।। उक्तं च यावजीवेत् सुखं जीवेदां कृत्वा घृतं पिबेत् । भस्मीभूतस्य कायस्य पुनरागमनं कुतः ॥ १ ॥ इति चार्वाकमिथ्यात्वम् । संखो पुणु मणइ इयं जीवो अत्थित्ति किरियपरिहीणो। देहम्मि णिवसमाणो ण लिप्पए पुण्णपावेहिं ।। १७७ ॥ सांख्यः पुनः भणति एवं जीवोऽस्तीति क्रियापरिहीनः । देहे निवसमानो न लिप्यते पुण्यपापैः ।। छिज्जइ भिज्जइ पयडी पयडी परिभमइ दीहसंसारे । पयडी करेड् कम्मं पयडी मुंजेइ सुहदुक्खं ।। १७८ ॥ छिद्यते भिद्यते प्रकृतिः प्रकृतिः परिभ्रमति दीर्घसंसारे । प्रकृतिः करोति कर्म प्रकृतिः भुनक्ति सुखदुःखं ॥ जीवो सया अकत्ता भुत्ता ण हु होइ पुण्णपावस्स । इय पयडिऊण लोए गहिया वहिणी सधूया वि ॥ १७९ ॥ जीवः सदा अकर्ता, भोक्ता न हि भवति पुण्यपापस्य । इति प्रकट्य लोके गृहीता भगिनी स्वसुतापि ॥ एए विसयासत्ता कग्गुम्मत्ता य जीवदयरहिया । परतियधणहरणरया अगहियधम्मा दुरायारा ॥ १८०॥ १ कम्मुमत्ता ख, कामोन्मत्ताः । २ मद्योन्मत्ताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy