SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीदेवसेनविरचितो कउलायरिओ अक्खइ अत्थि ण जीवो हु कस्स तं पावं । पुण्णं वा कस्स भवे को गच्छइ णरयसग्गं वा ॥ १७२ ॥ कौलाचार्यः कथयति अस्ति न जीवो हि कस्य तत्पापं । पुण्यं वा कस्य भवेत् को गच्छति नरकस्वर्ग वा ।। जह गुडधादइजोए पिठरे जाएइ मजिरासत्ती । तह पंचभूयजोए चेयणसत्ती समुब्भवइ ।। १७३ ॥ यथा गुडधातकीयोगे पिठरे जायते मदिराशक्तिः । तथा पंचभूतयोगे चेतनाशक्तिः समुद्भवति ।। गब्भाईमरणंतं जीवो अत्थित्ति तं पुणो मरणं । पंचभूयाणणासे पच्छा जीवत्तणं णत्थि ॥ १७४ ॥ गर्भादिमरणान्तं जीवोऽस्तीति तस्य पुनः मरणं । पंचभूतानां नाशे पश्चाजीवत्वं नास्ति । उक्तं च देहात्मिका देहकार्या देहस्य च गुणो मतिः । मतत्रयमिहाश्रित्य जीवाभावो विधीयते ॥१॥ तम्हा इंदियसुक्खं अँजिज्जइ अप्पणाई इच्छाए । खज्जइ पिज्जइ मजं मंसं सेविजइ परमहिलाए ॥१७५ ॥ तस्मादिन्द्रियसौख्यं भुज्यतां आत्मन इच्छया। खाद्यतां पीयता मद्यं मांस सेव्यतां परमहिलाः ।। जो इंदियाई दंडइ विसया परिहरइ खवइ णियदेहं । सो अप्पाणं वंचइ गहिओ भूएहिं दुब्बुद्धी ॥ १७६ ॥ १ अस्मादग्रेऽयं पाठोऽपि ख-पुस्तके । अथ वाक्यं-कालान्तरे भवान्तरे खरशशकाश्ववेसराणां शृङ्गाभावस्तथा जीवो नास्ति तस्मात्पुण्यपापाभावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy