SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। मिथ्यात्वेनाच्छन्नोऽनादिकालं चतुर्गतिभुवने । भ्रमितो दु:खाक्रान्तो जीवो देहान् गृह्णन् । एइंदियाइंपहुइ जावय पंचक्खविविहजोणीसु । भमिहइ भविस्सयाले पुणरवि मिच्छत्तपच्छइओ ॥१६७॥ एकन्द्रियप्रभतिषु यावत्पंचाक्षविविधयोनिषु । भ्रमिष्यति भविष्यत्काले पुनरपि मिथ्यात्वप्रच्छादितः ।। अट्टरउद्दारूढो विसमे काऊण विविहपावाई । अवियाणंतो धम्म उप्पज्जइ तिरियणरएसु ॥ १६८ ॥ आतरौद्रारूढो विषमानि कृत्वा विवधपापानि। अजानानः धर्म उत्पद्यते तिर्यकरकेषु ।। अहवा जह कहव पुणो पावइ मणुयत्तणं च संसारे । जुअंसमिला संजोए लहइ ण देसो कुलं आऊ॥१६९ ॥ ___ अथवा यथा कथमपि पुनः प्राप्नोति मनुष्यत्वं च संसारे । ....... संयोगे लभते न देशं कुलं आयुः ॥ पउरं आरोयत्तं इंदियपुण्णतणं च जोव्वणियं । सुंदररूवं लच्छी अच्छइ दुक्खेण तप्पंतो॥ १७०॥ प्रचुर मारोग्यत्वं इद्रियपूर्णत्वं च यौवनं । सुन्दररूपं लक्ष्मी अर्यते दुःखेन तप्यमानः ॥ जइ कह वि हु एयाई पावइ सव्वाई तो ण पावेई । धम्मं जिणेण कहियं कुच्छियगुरुमग्गलग्गाओ ॥ १७१ ॥ यदि कथमपि हि एतानि प्राप्नोति सर्वाणि तर्हि न प्राप्नोति । धर्म जिनेन कथितं कुत्सितगुरुमार्गलग्नः ॥ इत्यज्ञान मिथ्यात्वं पंचमम् । १ जुयसमला ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy