SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४० श्रीदेवसेनविरचितो मसयरपूरणरिसिणो उप्पण्णो पासणाहतित्थम्मि | सिरिवीरसमवसरणे अगहियझुणिणा णियत्तेण ॥ १६९ ॥ मस्करिपूरणऋषिरुत्पन्नः पार्श्वनाथतीर्थे । श्रीवीरसमवशरणे अगृहीतध्वनिना निर्वृत्तेन ॥ बहिणिग्गएण उत्त मज्झं एयारसंगधारिस्स । णिग्गड झुणी ण अहो विणिग्या सा ससीसस्स ॥ १६२ ॥ बहिर्निर्गतेन उक्तं मह्यं एकादशांगधारिणे । निर्गच्छति ध्वनिं न अर्हन् विनिर्गता सा स्वशिष्याय ॥ मुणइ जिणकहियसुर्य संपइ दिक्खा य गहिय गोयमओ । विप्पो deoभासी तम्हा मोक्खं ण णाणाओ ॥ १६३ ॥ न जानाति जिनकथितं श्रुतं संप्रति दीक्षां च गृहीतः गौतमः । विप्रो वेदभाषी तस्मान्मोक्षो न ज्ञानतः ॥ अण्णाणाओ मोक्खं एवं लोयाण पयडमाणो हु । देवो ण अतिथ कोई सुण्णं झाएहें इच्छाए ॥ १६४ ॥ अज्ञानतो मोक्ष एवं लोकान् प्रकटमानो हि । देवो नास्ति कविच्छून्यं ध्यायत इच्छया || एवं पंचवैयारं मिच्छत्तं सुग्गईणिवारणयं । दुक्खसहस्सावासं परिहरियव्यं पयत्तेण ।। १६५ ।। एवं पंचप्रकारं मिध्यात्वं सुगतिनिवारणकं । दुःखसहस्रावासं परिहर्तव्यं प्रयत्नेन ॥ मिच्छत्तेणाच्छण्णो अणाकालं चउगवणे | भमिओ दुक्खकंतो जीवो देहाई गिण्हंतो ।। १६६ ।। 1 १ हे ख । २ णिग्गयावि क । ३ न क । ४ हि ख । ५ पख । ६ भ्रमणे ख भवणे क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy