SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो एतस्मिन् गुणस्थाने कालो नास्ति तावन्मात्रः यस्मात् । तस्माद्विस्तारो न हि संक्षेपेण तेन स उक्तः ॥ परिणामियभावयं विदियं सासायणं गुणहाणं । सम्मत्तसिहरपडियं अपत्तमिच्छत्तभूमितलं ।। १९७ ॥ ४८ पारिणामिकभावगतं द्वितीयं सासादनं गुणस्थानं । सम्यक्त्वशिखरपतितं अप्राप्तमिध्यात्वभूमितलं ॥ सासायणसम्मत्तं - इति सासादनसम्यक्त्वम् । सम्मामिच्छुद्रण य सम्मिस्सं णाम होइ गुणठाणं । खयउवसमभावगयं अंतरजाई समुद्दिहं ।। १९८ ।। सम्यक्त्वमिथ्यात्वोदयेन च संमिश्रं नाम भवति गुणस्थानं । क्षयोपशमभावगतं अन्तरजाति समुद्दिष्टं || asare उप्पण्णी खरेण जह हवइ इत्थ वेसरओ । तह तं सम्मिस्सगुणं अगहियगिहसयलसंजमणं ।। १९९ ।। वडवायां उत्पन्नः खरेण यथा भवति अत्र वेसरः । तथा स सम्मिश्रगुणः अगृहीत गृहिसकलसंयमः || तत्थ ण बंध आउं कुणs ण कालो ह तेण भावेण । सम्मं वा मिच्छं वा पडिवज्जिय मरइ पियमेण ॥ २०० ॥ तत्र न बध्नाति आयुः करोति न कालो हि तेन भावेन । सम्यक्लं वा मिथ्यात्वं वा प्रतिपच म्रियते नियमेन ॥ अहउदे झाय देवा सच्चे वि हुति णमणीया । धम्मा सव्ये पवरा गुणागुणं किं पि ण विधिएइ ॥ २०१ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy