SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । तद्वचनं श्रुत्वा उक्तं शिष्येन तत्र प्रथमेन । कः शक्नोति धर्तुं एतदतिदुर्धराचरणं ॥ उववासो य अलाभे अण्णे दुसहाई अंतरायाई । एकट्टणमचेलं अज्जायण बंभचरं च ॥ १४८ ॥ उपवासं चालाभे अन्यानि दुःसहानि अन्तरायाणि । एकस्थानमचेलं अयाचनं ब्रह्मचर्यं च ॥ भूमीसयणं लोचो वेवेमासेहिं असहणिज्जो हु । वावीसपरीसयाई असहणिज्जाई णिचं पि ।। १४९ ।। भूमिशयनं लोचो द्विद्विमासेन असहनीयो हि । द्वाविंशतिपरीपहा असहनीया नित्यमपि ॥ जं पुण संपइ गहियं एयं अम्हेहि किं पि आयरणं । इह लोए सुक्खयरं ण छंडिमो हुं दुस्समे काले || १५० ।। यत्पुनः सम्प्रति गृहीतं एतत् अस्माभिः किमप्याचरणं । इह लोके सुखकरं न त्यजामो हि दुःषमे काले ॥ ता संतिणा पउत्तं चरियपमहेहिं जीवियं लोए । एयं पण हु सुंदरयं दूषणयं जइणमग्गस्स ।। १५१ ।। तावत् शान्तिना प्रोक्तं चारित्रभ्रष्टानां जीवितं लोके । एतन्न हि सुन्दरं दूषणकं जैनमार्गस्य ॥ णिग्गंथं पञ्चयणं जिणवरणाहेण अक्खियं परमं । तं छंडिऊण अण्णं पवत्तमाणेण मिच्छत्तं ॥ १५२ ॥ निर्ग्रन्थं प्रवचनं जिनवरनाथेन कथितं परमं । तत् त्यक्त्वा अन्यत्प्रवर्तमानेन मिथ्यात्वं ॥ १ नास्त्ययं ख- पुस्तके | Jain Education International For Private & Personal Use Only ३७ www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy