SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३६ श्रीदेवसेनविरचितो तत्थ वि गयस्स जायं दुभिक्खं दारुणं महाघोरं । जत्थ वियारिय उयरं खद्धो रंकेहि कुरुत्ति ॥ १४२ ।। तत्रापि गतस्य जातं दुर्भिक्षं दारुणं महाघोरं । यत्र विदार्योदरं भक्षितः रंकैः क्रूर इति ।।। तं लहिऊण णिमित्तं गहियं सव्वेहि कंवली दंडं । दुद्धियपत्तं च तहा पावरणं सेयवत्थं च ॥१४३ ॥ तल्लब्ध्वा निमित्तं गृहीतं सर्वैः कम्बलं दण्डं । दुग्धिकपात्रं च तथा प्रावरणं श्वेतवस्त्रं च ।। चत्तं रिसिआयरणं गहिया भिक्खा य दीगवित्तीए । उवविसिय जाइऊणं भुत्तं वसहीसु इच्छाए ॥ १४४॥ त्यक्तं ऋष्याचरणं गृहीता भिक्षा च दीनवृत्या । उपविश्य याचयित्वा भुक्तं वसतिष्विच्छया ॥ एवं वटुंताणं कित्तियकालम्मि चावि परियलिए । संजायं सुभिक्खं जंपड़ ता संतिआइरिओ ॥ १४५ ॥ एवं वर्तमानानां कियत्काले चापि परिचलिते । संजातं सुभिक्षं जल्पति तान् शान्त्याचार्यः ।। आवाहिऊण संघ भणियं छंडेह कुत्थियायरणं । प्रिंदिय गरहिय गिण्हह पुणरवि चरियं मुणिंदाणं ॥१४६॥ आहूय संघ भणितं त्यजत कुत्सिताचरणं । निंदत गर्हत गृह्णत पुनरपि चारित्रं मुनीन्द्राणां ॥ तं वयणं सोऊणं उत्तं सीसैण तत्थ पढ़मेण । को सकई धारे एयं अइबुद्धराधरणं ।। १४७ ॥ १ भीमं ख । २ करोति ख : ३ जिन चन्द्रण : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy