SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । यत् यत् स्वयमाचरितं तत्तत् निरागमेनालीकेन । लोके व्याख्याय अज्ञानिनो वंचितास्तै ||: छत्तीसे वरिसस विक्कमरायस्स मरणपत्तस्स । सोरट्ठे उप्पण्णी सेवडसंघो ह वलहीए ।। १३७ ॥ पट्त्रिंशति वर्षशते विक्रमराजस्य मरणप्राप्तस्य । सौराष्ट्रे उत्पन्नः श्वेतपटसंघो हि वल्लभीके ॥ आसि उज्जेणिणयरे आयरिओ भद्दवाहु णामेण । जाणिय सुनिमित्तधरो भणिओ संघो गिओ तेण ।। १३८ ।। आसीदुज्जयिनीनगरे आचार्य : भद्रबाहुः नाम्ना ! ज्ञात्वा सुनिमित्तधरः भणितः संघो निजस्तेन || होह इह दुभिक्खं बारहवरसाणि जाम पुण्णाणि । देसंतराई गच्छह नियणियसंघेण संजुत्ता ॥ १३९ ॥ भविष्यतीह दुर्भिक्षं द्वादशवर्षाणि यावत्पूर्णानि । देशान्तराणि गच्छत निजनिजसंघेन संयुक्ताः || सोऊण इमं वयणं णाणादेसेहिं गणहरा सव्वे | णियणिय संघ उत्ताविहरीआ जत्थ सुभिक्खं ॥ १४० ॥ श्रुत्वेदं वचनं नानादेशे गणधराः सर्वे । निजनिजसंघप्रयुक्ता विहृता यत्र सुभिक्षं || एक्कं पुण संतिणामी संपत्ती वलहिणामणयरीए । बहुसी संपत्तो विस सोरहए रम्मे ॥ १४१ ॥ एक: पुन: शान्तिनामा संप्राप्तः वल्लभीनामनगर्याम् । बहुशिष्यसंप्रयुक्तः विषये सौराष्ट्रे रम्ये ॥ १ ना ख । २ को ख । Jain Education International ३५ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy